पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८७४
[कर्णवेधः]
भट्टगोपीनाथदीक्षितविरचिता--

 अमले ग्रहदोषशून्ये । राशय उक्ता नारदेन--

"वृषभे मिथुने मीने कुलीरे कन्यकासु च ।
तुलाचापे तु कुर्वीत कर्णवेधं शुभर्द्धये ॥
मेषश्च मकरश्चैव मध्यमौ गुरुचोदितौ ।
सिंहवृश्चिककुम्भाश्च अधमाः परिकीर्तिताः" इति ॥

 बृहस्पतिः--

"अष्टमस्था ग्रहाः सर्वे नेष्टाः स्युः कर्णवेधने" इति ।

श्रीधरीये--

"हरकरवसुचित्रासौम्यपौष्णोत्तराश्वि-
न्यदितिषु तु घटालीसिंहवर्जे सुलग्ने ।
शशिगुरुबुधकाव्यानां दिने पर्वरिक्ता-
रहिततिथिषु शुद्धे नैधने कर्णवेधः" इति ॥

अगस्त्यः--

"द्वयोश्च संध्ययोर्लग्ने न कुर्यात्कर्णवेधनम् ।
रात्रावपि तथा लग्ने नक्षत्रतिथिसंधिषु ॥
कर्णवेधं न कुर्वीत कुर्याच्चेच्छेदनं भवेत्" इति ॥

 छेदनं नाशः ।

 संग्रहे--

"दिनच्छिद्राव्यतीपातविष्टिवैधृतिवर्जिते ।
शिशोरजातदन्तस्य मात्रुत्सङ्गगतस्य च ॥
सौचिको वेधयेत्कर्णौ सूच्या द्विगुणसूत्रया" इति ।

सुबोधे--

"शातकुम्भमयी सूची वेधने तु शुभप्रदा ।
राजती वाऽऽयसी वाऽपि यथाविभवतः शुभा" इति ॥

 शातकुम्भं सुवर्णम् ।

 सूचीव्यवस्था(स्थां) तत्प्रमाणं चाऽऽह बृहस्पतिः--

"सौवर्णी राजपुत्रस्य राजती विप्रवैश्ययोः ।
शूद्रस्य चाऽऽयसी सूची मध्यमाष्टाङ्गुलात्मिका" इति ॥

 बालस्य मध्यमाङ्गुलिमध्यपर्वमिताङ्गुलेनाष्टाङ्गुलेत्यर्थः ।  ज्योतिरर्णवे--

" शुक्लसूत्रसमायुक्तताम्रसूच्याऽथ वेधयेत् ।
वेधात्तृतीयनक्षत्रे क्षालयेदुष्णवारिणा" इति ॥

 यस्मिन्नक्षत्रे कर्णवेधस्तस्मान्नक्षत्रात्तृतीयनक्षत्र उष्णोदकेन क्षालनं कर्तव्यमित्युत्तरार्धार्थः । इयं च ताम्रसूची सर्वेषां वैकल्पिकी ।

 विधिर्गृह्यपरिशिष्टे--

"अथ कर्णवेधो वर्षे तृतीये पञ्चमे वा पुष्येन्दुचित्राहरिरेवतीषु पूर्वाह्णे