पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/६३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[कर्णवेधः]
८७३
संस्काररत्नमाला ।

मदनरत्ने--

"प्रथमे सप्तमे वाऽपि अष्टमे दशमेऽथ वा ।
द्वादशे वा प्रकुर्वीत कर्णवेधं शुभावहम्" इति ॥

 गर्गः--

"मासेऽष्टमे सप्तमे वाऽप्यष्टमे वत्सरेऽथ वा ।
कार्तिके पौषमासे वा चैत्रे वा फाल्गुनेऽपि वा ॥
कर्णवेधं प्रशंसन्ति शुक्लपक्षे शुभे दिने" इति ।

 व्यवहारोच्चये विशेषः--

"न जन्ममासे न च चैत्रपौषे न भाद्रसंज्ञे न हरौ प्रसुप्ते ।
दिने न रिक्ते न च विष्टिदुष्टे कर्णस्य वेधं मुनयो वदन्ति" इति ॥

 अयं च जन्ममासनिषेधो द्वितीयादिवर्षगतजन्ममासविषयः । न त्वाद्यवर्षगतविषयः ।

"प्रथमे जन्ममासे तु कर्णवेधं शुभं विदुः"

 इतिवचनेन तस्य विहितत्वात् । चैत्रस्य निषेधो मीनार्कविषयः । पौषस्य निषेधो धनुरर्कविषयः ।

"मीनस्थिते रवौ चैत्रे पौषे चापस्थिते तथा ।
कर्णवेधं नैव कुर्यादिति प्राहुर्मनीषिणः" ॥

 इतिज्योतिःसागरवचनात् । अनन्तरोदाहृतगर्गवाक्यगतकार्तिकविधिस्तु बोधिन्युत्तरभागविषयो द्रष्टव्यः । भाद्रपदनिषेधो दोषाधिक्यबोधनार्थः ।

मदनरत्ने बृहस्पतिः--

"एकादश्यष्टमीपर्वरिक्ता वर्ज्याः शुभावहाः ।
शिष्टाश्च तिथयः सर्वाः कृष्णे चान्त्यत्रिकं विना" इति ॥

वारानाह स एव--

"मन्दारसूर्यवाराः स्युर्वर्ज्याः कर्णप्रवेधने ।
गुरुशुक्रेन्दृजेन्दॄनां पृज्या वारांशकोदयाः" इति ॥

 मन्दः शनिः । आरो भौमः । इन्दुजो बुधः । नक्षत्रा[१]ण्याह स एव--

"सौम्यार्द्रार्योत्तरादित्यहस्तचित्राश्विविष्णुभम् ।
श्रविष्ठा रेवती चैव शुभान्येतानि वेधने" इति ॥

 सौम्यं मृगशिरः । आर्यो गुरुस्तस्य नक्षत्रं पुष्यः । वेधने कर्णवेधने । चण्डेश्वरेण स्वात्यप्युक्ता--

"हस्ताश्विनीस्वातिपुनर्वसू(सौ) च तिष्येन्दुचित्राहरिरेवतीषु ।
चन्द्रेऽनुकुले गुरुशुक्रवारे कर्णौ तु वेध्यावमले च लग्ने" इति ॥


  1. ख. त्राण्यप्याह ।