पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८६६
[प्रवासादागतस्य मेलनविधिः]
भट्टगोपीनाथदीक्षितविरचिता--

ब्राह्मणाय ततो दद्यात्तत्पात्रं दक्षिणायुतम् ।
अन्येभ्यस्त्वथ विप्रेभ्यो दद्याद्वित्तानुसारतः ॥
तेभ्योऽपि दक्षिणां दत्त्वा पूजयेच्च पुनः शिवम् ।
नत्वा देवं द्विजान्सूर्यमागत्याथ स्वमन्दिरम् ॥
ततो व्याहृतिभिर्होमं शतमष्टोत्तरं तिलैः ।
कृत्वाऽथ भोजयेद्विप्रान्यथावित्तानुसारतः ॥
बान्धवैः सह भुञ्जीत सर्वारिष्टप्रशान्तये ।
इत्थं यः कुरुते मर्त्यस्तस्यारिष्टं न विद्यते ॥
आयुष्कामो नरश्चैवमकृत्वा नावलोकयेत् ।
पूर्वावलोकितानां तु विधिरेष उदाहृतः ॥
न चैवादृष्टपूर्वाणामिति प्राहुर्मनीषिणः" इति ॥

ग्रन्थान्तरेऽपि--

"दंपती पितृपुत्रौ च स्वसारौ भ्रातरौ तथा ।
सापत्नभ्रातरौ चापि भगिन्यौ वा तथाविधौ ॥

 तथाविधौ सापत्नभगिन्यौ ।

पितृव्यभ्रातृपुत्रौ च भागिनेयकमातुलौ ।
द्वादशाब्दे व्यतीते तु दूरदेशं गतौ यदि ॥
एतेषामेकमेकोऽपि नान्योऽन्यमवलोकयेत् ।
दर्शनात्कुलनाशः स्यात्तयोरेकस्य वा मृतिः ॥
पुण्यक्षेत्रे गयादौ च दोषो नान्योन्यदर्शने ।
कांस्ये रत्नोदकैः पूर्णे शिवाग्रे मध्यतः पटे ।
दृष्ट्वाऽन्योन्यं ततो देवदर्शने नैव दोषभाक्" इति ।

 रत्नोदकपूर्णे कांस्यपात्रे परस्परमवलोकनं कृत्वाऽनन्तरं देवदर्शने कृते सति न दोष इत्यर्थः ।

अन्यत्रापि--

"द्वादशाब्दे व्यतीते तु न कुर्याद्भ्रातृदर्शनम् ।
पित्रोः पुत्रस्य नैवाऽऽहुर्महाहानिकरं भवेत् ॥
दर्शनं यदि कुर्वीत शिवं पूज्य शिवालये ।
नारिकेलं स्फोटयित्वा अन्तःपटविधानतः ॥
मुखावलोकनं कुर्यात्कुर्यादालिङ्गनं ततः ।
एवं कृते विधाने तु दोषशान्तिर्भविष्यति" इति ॥