पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्रवासादागतस्य मेलनविधिः]
८६५
संस्काररत्नमाला ।
(अवलोकनविधिः)
 

आयुष्मन्तस्तेऽमृ०'एतैः पञ्चभिः पर्यायैः स्वस्य दक्षिणेन हस्तेन पुत्रस्य दक्षिणं हस्तमुत्तानं साङ्गुष्ठं गृह्णाति ।

 तत आयुष्टे विश्वत इत्यस्य विश्वे देवा आयुर्धा अग्निरनुष्टुप् । अग्नौ पृथिव्यामित्यस्य वामदेवोऽग्न्यादयो यजुः । पुत्रस्य दक्षिणे कर्णे जपे विनियोगः । 'ॐ आयुष्टे विश्वतो दध० । ॐ अग्नौ पृथिव्यां प्रतितिष्ठ वायावन्तरिक्षे सूर्ये दिवि या स्वस्तिमग्निर्वायुरादित्यश्चन्द्रमा आपोऽनुसंचरन्ति ता स्वस्तिमनुसंचरासौ प्राणस्य ब्रह्मचार्यभूरसौ' इति मन्त्रद्वयं पुत्रस्य दक्षिणे कर्णे जपति ।

 आयुर्दा अग्न इत्यस्य विश्वे देवा आयुर्दा अग्निस्त्रिष्टुप् । अग्नौ पृथिव्यामित्यस्य वामदेवोऽग्न्यादयो यजुः । पुत्रस्योत्तरे कर्णे जपे विनियोगः । ॐ आयुर्दा अग्ने० । ॐ अग्नौ पृथिव्यां०' इति मन्त्रद्वयं पुत्रस्योत्तरे कर्णे । एतच्च यथा पुरस्तादित्यनेन प्राप्यते । प्रागुपनयनादेतत्कुर्यादित्येके । यावज्जीवमित्यपरे । दुहितुरपीदं स्यात्तूष्णीम् । प्रवासादेत्येत्यादिकं प्रतिप्रवासं ज्ञेयम् ।

 मध्ये द्वादशाब्दपर्यन्तं परस्परमवलोकनं दैवान्न जातं तदाऽऽदावलोकनविधिं कृत्वा पुत्राभिमर्शनादिकं कार्यम् ।

 स च विधिः सूर्यारुणसंवादे--

"दंपती पितृपुत्रौ च स्वसारौ भ्रातरौ तथा ।

 अत्र भ्रातृशब्देन सपत्नभ्राताऽपि ।

( [१]पितृव्यभ्रातृपुत्रौ च तथा स्वस्रीयमातुलौ ॥
मातामहदुहितृजौ स्वसृजौ भ्रातृजौ तथा ।)
पुत्रिकापितरौ चैव भगिनीभ्रातरौ तथा ॥
द्वादशाब्दे व्यतीते तु दूरदेशं गतौ यदि ।
एतेषामेकमेकोऽपि नान्योऽन्यमवलोकयेत् ॥
इच्छन्ति केचिदाचार्या अन्योन्यमलोकनम् ।
शिवालयेऽथ वा तीर्थे स्नात्वा प्रज्वाल्य दीपकौ ॥
शिवं संपूज्य विधिवदुभौ तौ देवमध्यतः ।
धृत्वा कांस्यमयं पात्रं सवृतं रत्नपूरितम् ॥
शान्तिदैर्मन्त्रघोषैश्च सहितस्तद्विलोकयेत् ।
आननं चैकमे(ए)कस्य दृष्ट्वा सम्यक्शिवं यजेत् ॥


१०९
 
  1. धनुश्चिह्नान्तर्गतश्लोकस्थाने ख. ङ. च. पुस्तकेषु 'पितृव्यमातुलौ चैव दोहित्रौ भागिनेयकौ" इत्यर्धं वर्तते ।