पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/५७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[प्रवासादागतस्य मेलनविधिः]
८६७
संस्काररत्नमाला ।

 गणेशपुराणे चन्द्राङ्गदोपाख्यानेऽपि--

"स्वयं जगाम शिबिरमिन्दुमत्या नृपोत्तमः ।
कारयामास स विधिं द्वादशाब्ददृशैर्द्विजैः ॥
पुण्याहवाचनं कृत्वा गणेशार्चनपूर्वकम् ।
संपूज्य शंकरं सम्यग्द्विजांश्च दक्षिणादिभिः ॥
बभञ्ज श्रीफलं त्यक्त्वा ततस्तत्पुरतो ययौ ।
ददर्श तत्रेन्दुमतीमिन्दोः शेषकलामिव" इति ॥

 स्वयं चन्द्राङ्गद इन्दुमत्याः शिबिरं जगामेत्यन्वयः । स राजा द्वादशाब्ददृशैर्द्वादशाब्दपर्यन्तादर्शननिमित्तकमेलनविधिदृशैर्द्विजैः शास्त्रज्ञैर्ब्राह्मणैर्विधिं मेलनविधिं कारयामासेत्यन्वयः । अथ विधिमाह--पुण्याहवाचनं कृत्वेत्यादिना । गणेशार्चनपूर्वकमिति पुण्याहवाचनविशेषणम् । गणेशार्चनं गणेशपूजनं पूर्वं यस्य तत् । ततः शंकरं साम्बं शिवं द्विजाञ्शास्त्रज्ञान्ब्राह्मणांश्च संपूज्य । कैरित्यपेक्षायां दक्षिणादिभिरिति । अत्राऽऽदिशब्दो मुख्यार्थवाची । दक्षिणा मुख्या येषां ते दक्षिणादयः पाद्यादय उपचारा इत्यर्थः । एतेन दक्षिणाया आवश्यकत्वं द्योतितं भवति । अथवा शंकरं सम्यक्षोडशोपचारैः संपूज्य द्विजान्दक्षिणादिभिरुपचारैः पूजयेदित्यर्थः । दक्षिणादिभिरित्यनेन द्विजपूजन इतरोपचाराणामनावश्यकत्वं ध्वन्यते । अत्राऽऽदिशब्देन प्रदक्षिणानमस्कारप्रार्थनारूपाः पदार्था ग्राह्याः ।

 ततो देवसमीप एव श्रीफलं नारिकेलफलं बभञ्ज स्फोटितवान् । प्रकृते स्फोटयेदिति विधिरुन्नेयः । ततस्तत्स्फुटितं नारिकेलफलं त्यक्त्वा पुरतः स्वगृहं ययौ चन्द्राङ्गदः । प्रकृते गच्छेदिति विधिरुन्नेयः । ततस्तत्र गृहे, इन्दुमतीमिन्दोः शेषकलामिव कृशां ददर्श । प्रकृते पश्येदिति विधिरुन्नेयः । इन्दुमत्या दुःखेन कृशत्वात्कृशां ददर्शेत्युक्तिः । तस्यै दुःखं भर्तुर्मरणशङ्काकृतम् । इदं च कृशत्वविशेषणं सद्भावाभिप्रायेण । एवं च द्वादशाब्दपर्यन्तं भर्तरि प्रवासं गतेऽपि यस्यास्तावत्कालपर्यन्तं सुवार्तायाः श्रवणान्मरणशङ्काकृतदुःखाभावेन कृशत्वाभावेऽप्ययं विधिर्भवत्येवेति द्रष्टव्यम् ।

इति परस्परमेलनविधिः ।

अर्थतत्प्रयोगः ।

 पूजाहोमादिसामग्रीसहितौ कर्तारौ ब्राह्मणैः सह शिवालयं गत्वा परस्परमीक्षणं यत्र न भवति तावति(तोः) दूरप्रदेशयोः स्वस्वसामग्रीं निधाय हस्त