पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/४२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८५२
[नामकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 पारिजाते--

" मित्रादित्यमघोत्तराशतभिषक्स्वातीधनिष्ठाच्युत-
प्राजेशाश्विशशाङ्कपौष्णदिनकृत्पुष्येषु राशौ स्थिरे ।
छिद्रां पञ्चदशीं विहाय नवमीं शुद्धेऽष्टमे भार्गव-
ज्ञाचार्यामृतपादभागदिवसे नामानि कुर्याच्छिशोः" इति ॥

 मित्रोऽनूराधाः । आदित्यं पुनर्वसू । उत्तरा उत्तरात्रयम् । शतभिषक्शततारकाः । अच्युतः श्रवणः । प्राजेशं रोहिणी । अश्विनौ अश्विनीनक्षत्रम् । शशाङ्को मृगशिरः । पौष्णं रेवती । दिनकृद्धस्तः । राशौ स्थिरे वृषसिंहवृश्चिककुम्भलग्नेषु । तेभ्य एवाष्टमस्थाने । कीदृशे, शुद्धे । अरिष्टसूचकग्रहानाक्रान्तत्वं शुद्धत्वम् । भार्गवः शुक्रः । ज्ञो बुधः । आचार्यो बृहस्पतिः । अमृतपादश्चन्द्रः । एषां भागाख्यांशे दिवसाख्यवासरे । प्रत्येकमन्वयः । भागदिवसमित्येकवद्भावः । नामानीतिबहुवचनमेकशिशोर्बहूनि नामानि कार्याणीतिज्ञापनार्थम् । तत्रैवं(कं) शङ्खलिखिताभ्यामुक्तम्--

"कुलदेवतासंबद्धं पिता नाम कुर्यात्" इति ।

 कुलपूज्या या देवता तत्संबद्धमित्यर्थः । अस्यां व्याख्यायामनादिराचारो मूलम् । एकं गर्गेणोक्तम्--

"मासनाम प्रकुर्वीत बालकस्य पिता ततः ।
कृष्णोऽनन्तोऽच्युतश्चक्री वैकुण्ठोऽथ जनार्दनः ॥
उपेन्द्रो यज्ञपुरुषो वासुदेवस्तथा हरिः ।
योगीशः पुण्डरीकाक्षो मासनामान्यनुक्रमात्" इति ॥

 अत्र मार्गशीर्षादिरेव क्रमः ।

"चैत्रादिमासनामानि वैकुण्ठोऽथ जनार्दनः ।
उपेन्द्रो यज्ञपुरुषो वासुदेवो हरिस्तथा ॥
योगीशः पुण्डरीकाक्षः कृष्णोऽनन्तोऽच्युतस्तथा ।
चक्रीत्येतानि नामानि क्रमादाहुर्मनीषिणः" ॥

 इतिमदनरत्नोदाहृतगर्गवचःसंवादात् । स्मृत्यन्तरे तु अन्यान्युक्तानि--

"केशवं मार्गशीर्षे तु पौषे नारायणं विभुम् ।
माधवं माघमासे तु गोविन्दं फाल्गुने तथा ।
चैत्रे विष्णुं तथा विद्याद्वैशाखे मधुसूदनम् ।
त्रिविक्रमं तथा ज्येष्ठ आषाढे वामनं विदुः ॥