पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४८
[सूतिकास्नानम्]
भट्टगोपीनाथदीक्षितविरचिता--

"शक्तिस्त्वं सर्वदेवानां लोकानां हितकारिणी ।
मातर्बालमिमं रक्ष महाषष्ठि नमोऽस्तु ते ॥
गौरीपुत्रो यथा स्कन्दः शिशुत्वे रक्षितः पुरा ।
तथा ममाप्ययं बालः षष्ठिके रक्ष(क्ष्य)तां नमः"

 इति षष्ठीदेवीं प्रार्थयेत् ।

"कार्तिकेय महाबाहो गौरीहृदयनन्दन ।
कुमारं रक्ष भीतिभ्यः पाहि देव नमोऽस्तु ते" इति स्कन्दं प्रार्थयेत् ।

"अस्मिंस्तु सूतिकागारे देवीभिः परिवारिता ।
रक्षां कुरु महाभागे सर्वोपद्रवनाशिनी ॥
अयं मम कुलोत्पन्नो रक्षार्थं पादयोस्तव ।
नीतो मातर्महाभागे चिरं जीवतु बालकः ॥
रूपं देहि जयं देहि भगं भ[१]गवति देहि मे ।
पुत्रान्देहि धनं देहि सर्वकामांश्च देहि मे ॥
शान्तिरस्तु शुभं चास्तु प्रणम्य त्वां सुखाय तत् ।
यतः समागतं पापं तत्रैव प्रतिगच्छतु" ॥

 इति भगवतीं प्रार्थयेत् । तत आवाहितदेवतानां सदीपान्दधिमाषभक्तबलीन्क्रमेण द[२]द्यात् ।

 ततो ब्राह्मणेभ्यो यथाचारं ताम्बूलदक्षिणादि दद्यात् । जन्माशौचमध्ये प्रथमपञ्चमषष्ठदशमदिनेषु पक्वान्नभिन्नदानप्रतिग्रहयोर्न दोषः । पुरुषाः शस्त्रहस्ताः स्त्रियो गीतकारिण्योऽस्यां रात्रौ जागरणं कुर्युः । सूतिकागृहं च धूपाग्निदीपशस्त्रमुशलविभूतियुतं कार्यम् । सर्षपादिविकिरणशान्तिसूक्तपाठादिकमपि यथाचारं कर्तव्यम् । इति षष्ठीपूजा ।

अथ सूतिकास्नानम् ।

ज्योतिर्निबन्धे--

" करेन्द्रभागानिलवासवान्त्यमैत्रैन्दवाश्विध्रुवभेऽह्नि पुंसाम् ।
दिने त्वरिक्ते शुभमामनन्ति प्रसूतिकास्नानविधिं मुनीन्द्राः" इति ।

 करो हस्तः । इन्द्रो ज्येष्ठा । भागं पूर्वा(र्व)फल्गुन्यौ । अनिलः स्वाती । वासवं श्रविष्ठाः । अन्त्यं रेवती । मैत्रमनूराधाः । ऐन्दवं मृगशिरः । अश्विनावश्विनी नक्षत्रम् । ध्रुवभानि रोहिणी, उत्तरात्रयं च । अरिक्ते रिक्ताभिन्ने दिवसे । अयं च विधिर्दशाहान्तर्गतस्नानपरः । न तु सूतिकायाः शुद्ध्यर्थ


  1. ङ. भव ।
  2. ख. ङ. च. दत्त्वा ब्रा ।