पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[षष्ठीपूजाप्रयोगः]
८४७
संस्काररत्नमाला ।

विप्रेभ्यश्चैव ताम्बूलदक्षिणादिकमर्पयेत् ॥
हिरण्यवस्त्रशय्यादि यथावित्तं प्रदापयेत्" इति ।

 देवी जीवन्तिका तथेत्यत्र तथाशब्दात्स्कन्दस्य शस्त्रे भगवत्याश्च पूजनं संगृह्यते । मिताक्षरायां मार्कण्डेयोऽपि--

"रक्षणीया तथा षष्ठी निशा तत्र विशेषतः ।
रात्रौ जागरणं कार्यं जन्मदानां तथा बलिः ॥
पुरुषाः शस्त्रहस्ताश्च नृत्यगीतैश्च योषितः ।
रात्रौ जागरणं कुर्युर्दशम्यां चैव सूतके" इति ॥

 चशब्दात्पञ्चम्यपि गृह्यते । देशाचारतो व्यवस्थितानि चैतानि पूजादिनानि ।

अथ प्रयोगः ।

 पञ्चमे षष्ठे च दिवसे प्रदोषसमये स्नात्वा गन्धमाल्यभूषित आचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्याः सूतिकाया भार्यायाः शिशोश्च सकलानिष्टनिरसनपूर्वकायुरारोग्यैश्वर्याभिवृद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं विघ्नेशस्य जन्मदानां षष्ठीदेव्या जीवन्तिकायाः स्कन्दस्य शस्त्रे भगवत्याश्च पूजनमहं करिष्य इति संकल्पं कुर्यात् । ममास्याः सूतिकाया भ्रातृपत्न्याः, ममास्याः सूतिकायाः स्नुषायास्तच्छिशोश्चेति भ्रातृपत्न्यादावन्यकर्त्रा यथापथमूहेन संकल्पः कार्यः ।

 ततः कुड्यादिलिखितप्रतिमास्वक्षतपुञ्जेषु वा क्रमेणाऽऽवाहयेत् । 'ॐ विघ्नेशाय नमः' विघ्नेशमावाहयामि । 'ॐ जन्मदाभ्यो नमः' जन्मदा आवाहयामि । 'ॐ षष्ठीदेव्यै नमः' षष्ठीदेवीमावाहयामि । 'ॐ जीवन्तिकायै नमः' जीवन्तिकामावाहयामि । 'ॐ स्कन्दाय नमः' स्कन्दमावाहयामि । शस्त्रे 'ॐ भगवत्यै नमः भगवतीमावाहयामि । इत्यावाह्य, 'ॐ विघ्नेशजन्मदाषष्ठीदेवीजीवन्तिकास्कन्दभगवतीभ्यो नमः' इति षोडशोपचारैः पूजयेत् ।

ततः प्रार्थना--

"सर्वविघ्नहरोऽसि त्वमेकदन्त गजानन ।
पष्ठीगृहेऽर्चितः प्रीत्या बालं दीर्घायुषं कुरु ॥
लम्बोदर महाभाग सर्वोपद्रवनाशन ।
त्वत्प्रप्तादादविघ्नेन चिरं जीवतु बालकः" इति विघ्नेशं प्रार्थयेत् ।

"वरदाः सायुधा यूयं जन्मदा इति विश्रुताः ।
शक्तिभिः सह बालं मे रक्षतात्राह्नि जागरे" इति जन्मदाः प्रार्थयेत् ।