पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३६२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
११७०
[उत्सर्जनप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

अथ प्रयोगः ।

 कर्ता कृतनित्यक्रियः पूर्ववद्धोमपूर्वकं पञ्चगव्याशनं कृत्वाऽकृत्वा वा ग्रामात्प्राचीमुदीचीं वा दिशमुपनिष्क्रम्य यस्मिन्देशे निर्मलाः सुखस्पर्शा ग्राहादिरहिताश्चाऽऽपो भवन्ति तासां समीप आसन उपविश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्याधीतानां छन्दसामस्थानोच्छ्वासादिजनितयातयामतानिरासेनाऽऽप्यायन[१]वेदोत्सर्गसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थं वेदोत्सर्जनाख्यं कर्म करिष्य इति संकल्पं कुर्यात् । यदा तु स्वस्य ब्रह्मचारिणः शिष्याः स्युस्तदा तैः सहापां समीपं गत्वा, एभिः शिष्यैः सह वेदोत्सर्जनाख्यं कर्म करिष्य इत्येवमूहेन संकल्पः कार्यः । होमपूर्वकपञ्चगव्याशनानुष्ठानपक्षे शिष्यैरपि तत्कार्यं शुद्ध्यर्थत्वात् । उत्सर्जनसंकल्पोऽपि तैः कार्य इति शिष्टाः । तत्रैभिः शिष्यैः सहेत्येतस्य लोपः । कृतविवाहैः शिष्यैस्तु केनचिन्निमित्तेन गुरुसांनिध्येऽपि पृथगेवोत्सर्जनं कार्यम्[२] । उत्सर्जनप्रथमप्रयोगाङ्गभूतं गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं च प्रधानसंकल्पोत्तरं तत्पूर्वं वा तत्पि[३]ता तदभावे तत्पितामहादिर्वा कुर्यात् । सर्वेषामप्यभाव आचार्य एव कुर्यात् । तत्र संस्कार्यस्य पितॄणामुत्कीर्तनम्[४] । यदि पितैवाऽऽचार्यस्तदा प्रथमोत्सर्जनप्रयुक्तं गणपतिपूजनादि स एव कुर्यात् । प्रथमोत्सर्जनं भद्राव्यतीपाताधिमासास्तादिषु न भवति । अत्रोक्तं संभवद्दिनं ग्राह्यम् । द्वितीयादिष्वपि शुद्धकालसंभवे भद्राव्यतीपाताधिमासास्तादिनिषेधोऽस्त्येवेति केचित् । ततो जलप्रान्त उपविश्य तीरे स्थापितं भस्माऽऽदाय, ईशान इत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वेशानो यजुः । तत्पुरुषायेत्यस्या याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा तत्पुरुषो गायत्री । अघोरेभ्य इत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वाऽघोरोऽनुष्टुप् । वामदेवायेत्यस्य याज्ञिक्यो देवता उपनिषदः स्वयंभूर्वा वामदेवो यजुः । सद्योजातमित्यस्य याज्ञिक्यो देवता उपनिपदः स्वयंभूर्वा सद्योजातो बृहती । क्रमेण शिरोमुखहृदयगुह्यपादेषु भस्मलिम्पने(लेपने) विनियोगः । 'ईशानः सर्व सदाशिवोम्' इति शिरसि भस्म विलिप्य, 'तत्पुरुषाय० प्रचोदयात्' इति मुखे । ' अघोरेभ्योऽथ घोरेभ्यो० रुद्ररूपेभ्यः' इति हृदये । 'वामदेवाय नमो० मनोन्मनाय नमः' इति गुह्ये । 'सद्योजातं प्रप० भवोद्भवाय नमः' इति पादयोः । अथवा--ईशानाय नम इति


  1. ङ नसि ।
  2. ङ. म् । यदि तु कस्यचिच्छिष्यस्य प्रथमोत्सर्जनमस्ति तदोत्स ।
  3. ङ त्पित्रा कारयेत् । तदभावे तत्पितामहादिभिस्तेषामप्यभावे स्वयमेव कुर्यात् । तत्र ।
  4. ङ. म् । पुत्रस्य चेत्प्रथमोत्सर्जनं तदा स्वयमेव गणपतिपूजनादि कर्तव्यम् । प्रथमोत्सर्जनं ।