पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[पुंसवनप्रयोगः]
संस्काररत्नमाला ।

 इति बृहस्पतिस्मरणात् । तृतीये मासि कर्तव्यं चतुर्थे मासि कर्तव्यमित्यादिमासरूपो विहितः कालो गुरुशुक्रास्तनिषेधतो बलवानित्यर्थः ।

 एतच्च मलमासेऽपि कर्तव्यम् ।

"वृद्धिर्दास्यं पुंसवाद्यं प्रेतकर्मानुमासिके ।
मलमासेऽपि कुर्वीत" इति जातूकर्ण्यस्मरणात् ॥
" गर्भे वार्धुषिके भृत्ये श्राद्धकर्मणि मासिके ।
सपिण्डीकरणे चैव नाधिमासं विवर्जयेत्" इति यमोक्तेश्च ॥

 एतस्य प्रतिगर्भमावृत्तौ ज्ञापकं तु पूर्वमुक्तमेव । युक्ता चेयमावृत्तिर्गर्भसंस्कारत्वात् । सीमन्तवत्प्रथमगर्भया इति वचनाभावाच्च । अस्मिन्कर्मणि पत्युरभावे देवरादिरपि कर्ता । तथा च सत्यव्रतः--

"मृतो देशान्तरगतो भर्ता स्त्रीसंस्कृतेः पुरा ।
देवरो वाऽथवा वंश्यो गुरुर्वाऽपि समाचरेत्" इति ।

 आश्वलायनोऽपि--

"पत्यौ मृते वा संन्यस्ते पतिते वा विदेशके ।
तद्गोत्रजेन श्रेष्ठेन कार्याः पुंसवनादयः" इति ॥

अथ प्रयोगः ।

 तृतीये मासि चतुर्थादिषु वा शुक्ले पक्षे पुष्यपुनर्वसुहस्ताभिजित्प्रोष्ठपदानूराधाश्विन्याख्यान्यतमे पुंनक्षत्रे गुरुशुक्रबुधसोमान्यतमवासरे व्यतीपातादिकुयोगरहिते दिवसे चन्द्रतारानुकूल्ये कार्यम् । नात्रास्तमलमासादिनिषेधः ।

 कर्ता ज्योतिर्विदादिष्टे मुहूर्ते कृतनित्यक्रियः प्राङ्मुख उपविश्य स्वस्य दक्षिणतो भार्यामुपवेश्याऽऽचम्य प्राणानायम्य देशकालौ संकीर्त्य ममास्यां भार्यायां विद्यमानगर्भपुंस्त्वप्रतिपादनबीजगर्भसमुद्भवैनोनिबर्हणद्वारा श्रीपरमेश्वरप्रीत्यर्थं पुंसवनाख्यं कर्म करिष्य इति संकल्प्य गणपतिपूजनं पुण्याहवाचनं मातृकापूजनं नान्दीश्राद्धं चोक्तरीत्या कुर्यात् । अत्र प्रजापतिः प्रीयतामिति विशेषः । देवरादिभिस्तु भार्यायामित्येतस्य स्थाने भ्रातृपत्न्यां वंश्यायां शिष्यपत्न्यामिति यथार्थमूहः कार्यः ।

 ततोऽग्निं प्रज्वाल्य ध्यात्वा समित्रयमादाय श्रद्ध एहीत्यादि प्राणायामान्तं कृत्वा पुंसवनहोमकर्मणि या यक्ष्यमाणा इत्यादि व्याहृत्यन्तमुक्त्वा वैशेषिकप्रधानहोमे--धातारं चतसृभिराज्याहुतिभिर्यक्ष्ये । अङ्गहोमे वरुणं द्वाभ्यामित्यादि । पात्रासादने--यवं सर्षपौ धान्यमाषौ वा गोदधिद्रप्सं वटशाखाग्रं पिष्ट्वा घृतेन संमिश्रं तस्य रसं कौशेयवस्त्रार्थककोशकर्तारं कृमिं पिष्ट्वा प्रियं