पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८१२
[पुंसवनप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 प्रसिद्धिविषये व्यक्ते । गर्भविशेषणमेतत् । स्फीततनुः पूर्णबलः । एतादृशस्तुषारकिरणश्चन्द्रः । वैष्णवं श्रवणनक्षत्रम् । कर्कटकः कर्कः । नृयुग्मं मिथुनम् । अबला कन्या । अन्येषु मेषवृषसिंहतुलावृश्चिकधनुर्मकरकुम्भमीनलग्नेषु । यद्यपि "कन्यायां न प्रशंसन्ति शुभदृष्टियुतेऽपि च" इति बृहस्पतिवाक्ये कन्याया एव निषेधेनेतरयोः प्राप्तिर्गम्यते, तथाऽपि स सीमन्तेन सहानुष्ठानविषय एवेति पृथ्वीचन्द्रोदये । अरिक्तातिथाविति सामान्यतो निषेधेऽपि नवमी सर्वथैव वर्ज्या ।

"रिक्ताश्च पर्व नवमीं त्यक्त्वा पुंसवने शुभाः" ।

 इति स्मृत्यन्तरे नवम्याः पुनरुपादानात् । नैधनधामाष्टमस्थानं तस्मिञ्शुद्धे ग्रहहीने । शशभृच्चन्द्रः । विद्बुधः । मन्त्री बृहस्पतिः । एतेषामन्यतमस्य वासर इत्यर्थः । पूर्णबलत्वस्य समयो लल्लेनोक्तः--

"प्रतिपत्पूर्वदशाहं मध्यबलः शीतगुः सिते पक्षे ।
संपूर्णबलः पूर्णः कृष्णपक्षे पञ्चमी यावत्" इति ॥

 प्रतिपत्पूर्वा यस्मिन्स प्रतिपत्पूर्वः । प्रतिपदमारभ्येत्यर्थः । स चासौ दशाहश्चेति कर्मधारयः । शुक्लप्रतिपदादि शुक्लदशमीपर्यन्तं मध्यबलः । शुक्लैकादशीमारभ्य कृष्णपञ्चमीपर्यन्तं पूर्णबलः । कृष्णषष्ठीमारभ्यामावास्यान्तमधमबल इति त्वर्थात् । पारिजाते बृहस्पतिः--

"गुरुशुक्रबुधेन्दूनां द्रेष्काणा दिवसांशकाः ।
तेषामुदयहोरा च पुंसवेऽतिशुभावहा" इति ।

 द्रेष्काणो राशेस्तृतीयोंऽशः । नक्षत्रान्तराण्यप्याह गर्गः--

"कुर्यात्पुंसवनाख्यं तु पुंनामर्क्षे शुभे दिने" इति ।

 पुंनक्षत्राणि तु तेनैवोक्तानि--

"पुंनाम श्रवणस्तिष्यो हस्तश्चैव पुनर्वसू ।
अभिजित्प्रोष्ठपाच्चैव अनुराधा तथाऽश्वयुक्" इति ॥

 इदं च चन्द्रताराबले कार्यम् । पुंसवनं प्रकृत्य--

"बलोपपन्ने दंपत्योश्चन्द्रताराबलान्विते" इति नारदोक्तेः ।

 एतच्च गुरुशुक्रास्तयोरपि कार्यम् ।

"मासप्रयुक्तकार्येषु मूढत्वं गुरुशुक्रयोः ।
न दोषकृत्तदा मासलक्षणो बलवानिति"