पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[एकोद्दिष्टश्राद्धप्रयोगः]
११०५
संस्काररत्नमाला ।

कृत्वा श्राद्धेज्यवर्गस्य तिलतर्पणं कृत्वा[१] पुनः सर्वकर्मार्थं स्नात्वा ब्रह्मयज्ञादि कुर्यादिति । ( [२] मार्जयन्तां मातरः सोम्यासः, मार्जयन्तां पितामह्यः सोम्यासः, मार्जयन्तां प्रपितामह्यः सोम्यासः, इति बहुवचना[३]न्तपितृपितामहप्रपितामहशब्दवन्मन्त्रेषूहः । एवं मार्जयन्तां मातामहाः सोम्यासो मार्जयन्तां मातामह्यः सोम्यास इत्यादिर्यथायथं मातामहपार्वणमातामहीपार्वणयोरूहः । मार्जयन्तां पितृव्याः सोम्यास इत्यादिरेकोद्दिष्टेषु पितृव्यादिषु) पितृव्यभ्रातृसापत्नमात्रादीनां श्राद्ध एकोद्दिष्टविधेः कर्तव्यत्वा[४]त्प्रयोगः[५] । मध्याह्न एव देशकालकीर्तनान्ते--अस्मत्पितृव्यस्य शर्मणो गोत्रस्य वसुरूपस्याऽऽब्दिकश्राद्धमेकोद्दिष्टविधिनाऽद्य करिष्य इति संकल्प्य पित्रर्थमेव विप्रान्विप्रं वा निमन्त्र्य तत्पाद[६]प्रक्षालनाद्यर्घ्यपात्रासादनात्प्राक्कृत्वा, एकमर्घ्यपात्रं संस्थाप्यैकदर्भयुते तस्मिन्पात्रे जलमासिच्येत्याद्यावाहनवर्जमर्घ्यदानान्तं कृत्वा तत्पात्रस्थापनाद्यग्नौकरणवर्जमन्नत्यागान्तं कृत्वा यस्यो[७]द्देशस्तस्याक्षय्या तृप्तिरस्त्वित्युक्त्वाऽपोशा(ऽऽपोश)नोदकदानादि । पिण्डदानकाल एक एव पिण्डः । अन्यत्सर्वं पूर्ववत् । द्वितीयेऽहनि श्राद्धाङ्गं सतिलमेव तर्पणम् । एवं भ्रात्रादिष्वप्यूहेन प्रयोगो ज्ञेयः । पार्वणश्राद्धकरणप[८]क्षेऽपराह्ण एव दर्शश्राद्धविधिवत्सर्वं कुर्यात् । तत्र पितृव्यश्राद्धे पितृ[९]व्यपितामहप्रपितामहानामित्येवमुच्चारणम् । अजीवत्पितृकस्य भ्रातृश्राद्धे भ्रातृपितृपितामहानामित्युच्चार[१०]णम् । जीवत्पितृकस्य त्वेकोद्दिष्टमेव[११] । सापत्नमातुरपुत्रत्वे तच्छ्राद्धं चेत्पार्वणधर्मेण क्रियेत तदा सापत्नमातृपितामहीप्रपितामहीनामित्येवमुल्लेखः । मातुल[१२]स्यापुत्रत्वे तत्सांवत्सरिकश्राद्धे पार्वणधर्मश्चेत्क्रियेत तदा मातुलमातामहमातुःपितामहाना[१३]मित्येवमूहः । स्त्रिया[१४]स्तु सांवत्सरिकश्राद्धे पार्वणपक्षे पत्नीमातृपितामहीनामित्युच्चारणम्[१५] । कनिष्ठभ्रात्रादीनां ब्रह्मचारिस्नातकावस्थायां मृतौ तदाब्दिकश्राद्ध एकोद्दिष्टप्रयोग एव ।

इत्येकोद्दिष्टश्राद्धप्रयोगः ।


१३९
 
  1. ङ. त्वा नित्यस्नानादि ।
  2. धनुश्चिह्नान्तर्गतो ग्रन्थो नास्ति ङ. पुस्तके ।
  3. च. नान्तं पि ।
  4. ङ. च. त्वात्तत्प्र ।
  5. ङ. गः । उक्तापराह्णे द्वे ।
  6. ङ. च. दक्षा ।
  7. ङ. स्योद्दिष्टं तस्या ।
  8. ङ. पक्षे द ।
  9. ङ. तृस्थाने पितृव्यस्योद्या ।
  10. क. रणीयम् ।
  11. ङ. व । मातुल ।
  12. ङ. लश्राद्धे मातु ।
  13. ङ. नामुच्चारणम् । पितृव्यपितामहप्रपितामहानाम् । भ्रातृपितृपितामहानाम् । सापत्नमातृपितामहीप्रपितामहीनाम् । मातुलमातामहमातुःपितामहानामित्यादिरूपो ज्ञेयः । स्त्रि ।
  14. ङ. यास्त्वेकोद्दिष्टमेव । कनि ।
  15. एतदनन्तरं च. पुस्तके "पितृव्यस्य सांवत्सरिके श्राद्धे पार्वणपक्षे पितृव्यपितामहप्रपितामहानामिति" इत्यधिकम् ।