पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[सूतकिनां कर्मनियमाः]
८३९
संस्काररत्नमाला ।

 इति निषेधस्तु काम्यश्राद्धपरः । एकस्यैव श्राद्धस्य पुनरावृत्तिनिषेधपरो वा, न तु नित्यनैमित्तिकपरः । अन्यथा सांवत्सरिकदर्शादीनां नित्यानां ग्रहणगजच्छायादिनैमित्तिकानां च संनिपातेऽन्यतराननुष्ठानापत्तेः । द्वितीयकल्पे काम्यश्राद्धद्वयमपि भवति । न च दिनभेदेनैव कर्मद्वयमनुष्ठेयं किमर्थमयं प्रयास इति वाच्यम् । विंशतिरात्रमासान्यतमकालात्पूर्वं तस्या अधिकारस्यैवाभावेन विहितनामकरणदिनव्यतिरिक्तदिने शान्त्यनुष्ठानासंभवात् । तदुत्तरं तु भवत्येव । तस्या अधिकारसत्त्वात् । इति जातकर्म ।

अथ सूतकिनां कर्मनियमाः ।

 तत्र विष्णुः--

"आशौचे होमदानप्रतिग्रहस्वाध्याया निवर्तन्ते
नाशौचे कस्यचिदन्नमश्नीयात्" इति ।

भृगुरपि--

"स्नानं प्रतिग्रहो होमः स्वाध्यायश्च निवर्तते ।
सूतके मृतके चै[१]वास्पर्शनं मृतकेऽधिकम्" इति ॥

अत्र होमशब्दो वैश्वदेवाख्यहोमपरः ।

"संध्यामिष्टिं चरुं होमं यावज्जीवं समाचरेत् ।
न त्यजेत्सूतके वाऽपि त्यजन्गच्छेदधो द्विजः" इति पुलस्त्योक्तेः ।

 इष्टिः पूर्णमासाख्या दर्शाख्या च । चरुः पार्वणस्थालीपाकश्रवणाकर्मादेः । होम औपासनहोमः । स्नाननिषेधः समन्त्रकस्नानस्यैव न तु स्नानमात्रस्य ।

"संध्यास्नाने त्यजन्विप्रः सप्ताहाच्छूद्रतां व्रजेत् ।
तस्मात्स्नानं च संध्यां च सूतकेऽपि न संत्यजेत्" इतियमस्मरणात् ॥

 पिण्डपितृयज्ञपार्वणस्थालीपाकौपासनहोमा असगोत्रेण कारणीया इत्युक्तं जातकर्ण्येन--

"सूतके तु समुत्पन्ने स्मार्तं कर्म कथं भवेत् ।
पिण्डयज्ञं चरुं होममसगोत्रेण कारयेत्" इति ॥

 हारीतः--

"कर्म वैतानिकं कार्यं स्नानोपस्पर्शनात्स्वयम् ।
जन्महान्योर्वितानस्य त्यागस्तु न विधीयते" इति ॥

 गोभिलः--

"अग्निहोत्रस्य होमार्थं शुद्धिस्तात्कालिकी स्मृता " इति ।

स्मृत्यन्तरेऽपि--"श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात्" इति ।

 पैठीनसिरपि--

"नित्यानि निवर्तेरन्वैतानवर्जं शालाग्नौ चैकेऽन्य एतानि कुर्युः" इति ।


  1. क. चैव स्प ।