पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/३०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८४०
[सूतकिनां कर्मनियमाः]
भट्टगोपीनाथदीक्षितविरचिता--

 यमोऽपि--

"शिवविष्ण्वर्चनं दीक्षा यस्य चाग्निपरिग्रहः ।
श्रौते कर्मणि तत्कालं स्नातः शुद्धिमवाप्नुयात्" इति ॥

मन्त्रमुक्तावल्याम्--

"जपो देवार्चनविधिः कार्यो दीक्षान्वितैर्नरैः ।
नास्ति पापं यतस्तेषां सूतकं वा यतात्मनाम्" इति ॥

 नारदः--

"अथ सूतकिनः पूजां वक्ष्याम्यागमचोदिताम् ।
स्नात्वा नित्यं च निर्वर्त्य मानस्या क्रियया तु वै ॥
बाह्यपूजाक्रमेणैव ध्यानयोगेन पूजयेत् ।
यदि कामी न चेत्कामी नित्यं पूर्ववदाचरेत्" इति ॥

रामार्चनचन्द्रिकायाम्--

"अशुचिर्वा शुचिर्वाऽपि गच्छंस्तिष्ठन्स्वपन्नपि ।
मन्त्रैकस्मरणो विद्वान्मनसैव सदाऽभ्यसेत्" इति ॥

 मरीचिः--

"दर्शं च पूर्णमासं च कर्म वैतानिकं च यत् ।
सूतकेऽपि त्यजन्मोहात्प्रायश्चित्ती भवेद्द्विजः" इति ॥

 अपिशब्दान्मृतके ।

 संध्योपासने विशेषमाह पुलस्त्यः--

"सूतके मृतके चैव संध्याकर्म समाचरेत् ।
मनसोच्चारयेन्मन्त्रान्प्राणायाममृते द्विजः" इति ॥

 प्राणायाममृत इति न मानसत्वस्य पर्युदासः । मुखनासिकासंचारिवायुनिरोधेन तन्मन्त्रे तस्य सिद्धत्वात् । किंतु मन्त्रेष्वेव । तथा चामन्त्रकः प्राणायामः कार्य इत्युक्तं भवति । अत्र यद्यपि प्राणायामव्यतिरिक्तं सर्वं मानसमन्त्रैः कर्तव्यमित्युक्तं तथाऽप्यर्घ्यदाने मत्रोच्चारो द्रष्टव्यः ।

"सूतके सावित्र्या त्वञ्जलिं प्रक्षिप्य प्रदक्षिणं
कृत्वा सूर्यं ध्यायन्नमस्कुर्यात्"॥

 इति पैठीनसिस्मरणात् । सावित्र्याः प्राप्तत्वात्पुलस्त्योक्तमानसत्वनिवृत्त्यर्थमेवात्र सावित्रीग्रहणम् । सूतकग्रहणं मृतकोपलक्षणम् ।

 भारद्वाजेनायमेवार्थः स्पष्टीकृतः--

"सूतके मृतके कुर्यात्प्राणायामममन्त्रकम् ।
तथा मार्जनमन्त्रांस्तु मनसोच्चार्य मार्जयेत् ॥
गायत्रीं सम्यगुच्चार्य सूर्यायार्घ्यं निवेदयेत् ।
मार्जनं तु न वा कार्यमुपस्थानं न चैव हि" इति ॥