पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[दर्शश्राद्धप्रयोगः]
१०६३
संस्काररत्नमाला ।

र्निक्षिप्य सुपाद्यमिति विप्रेणोक्ते[१] धृते पवित्रे निष्काश्य 'शं नो देवीरभिष्टये, आपो भवन्तु पीतये । शं योरभि स्रवन्तु नः' इति[२] पादौ मण्डलोपरि क्षालयेत्[३] । नात्र विप्रपादाधःक्षालनम् । पादक्षालने यदि पत्नी वारि स्रावयेत्तदा पत्युर्दक्षिणतः स्थितैव स्रावयेत् । न वामे स्थिता । एवमितरविप्रेष्वपि द्रष्टव्यम् । आर्द्रवसंज्ञका विश्वे दे[४]वा इदं वः पाद्यं स्वाहा न ममेति द्वितीयदेवविप्रे विशेषः । अन्यत्समानम् । त[५]तः सग्रन्थिके पूर्वे पवित्रे धृत्वा प्राचीनावीती--अस्मिन्मासिश्राद्ध इत्यादिविधिना पूर्ववन्निमन्त्र्य पित्र्ये क्षणः क्रियतामिति प्रतिब्रूयात् । एवं पितामहादीनाम् । ॐ तथेति स स विप्रः । प्राप्नोतु भवानिति कर्ता । प्राप्नवानीति स स विप्रः । पूर्ववज्जपः । ततः पूर्वे पवित्रे यस्मिन्कस्मिंश्चित्पात्रे प्रज्ञाते निधायान्ये ग्रन्थिरहिते पवित्रे धृत्वोपवीती-- अस्मत्पितः सपत्नीक स्वागतम्, इति वर्तुल[६]मण्डलतो दक्षिणे देशे पित्रर्थं ब्राह्मणं सव्येनैवोदङ्मुखमुपवेश्य[७] तत्पादौ मण्डले तेन निधाप्य सुस्वागतमिति विप्रेणोक्ते[८] प्राचीनावीती स्वयं प्रत्यङ्मुखः सन्नेव[९] धृते ग्रथिरहिते पवित्रे यस्मिन्कस्मिंश्चित्पात्रे निधाय गव्येन माहिषेण वा सर्पिषा सुगन्धतैलेन वा विप्रपादावभ्यज्य ग्रन्थिरहिते पूर्वधृते एव पवित्रे धृत्वा सकुशतिलगन्धपुष्प[१०]जलं पात्रे गृहीत्वाऽस्मत्पितरमुकशर्मन्नमुकगोत्र वसुरूप सपत्नीकेदं ते पाद्यं स्वधा न मम, इति त्रिः सकृद्वा तज्जलं पितृतीर्थेन[११] पादयोर्निक्षिप्य सुपाद्यमिति विप्रेणोक्ते 'शं नो देवी० स्रवन्तु नः' इति मन्त्रेण[१२] निष्काशितपवित्र एव पादौ मण्डलोपरि क्षालयेत् । ( [१३] क्षालनं यज्ञोपवीतिनैव कार्यमिति संप्रदायः ।) एवं पितामहादिविप्रेषूहेन । [१४] पित्र्य एकब्राह्मणपक्षे[१५] --अस्मत्पितृपितामहप्रपितामहाः, शर्माणः, गोत्राः, वसुरुद्रादित्यस्वरूपाः सपत्नीकाः स्वागतं, पाद्यम् । अस्मन्मातामहमातुःपितामहमातुःप्रपितामहाः, शर्माणः, गोत्राः, वसुरुद्रादित्यस्वरूपाः सपत्नीकाः स्वागतं, पाद्यमित्येवं सहैवोत्कीर्तनम् । एवमन्यत्रापि ज्ञेयम्[१६] । आचमनपादप्रक्षालनोदकानि न मेलनीयानि । ततो[१७] देवविप्रौ स्वमण्डलोत्तरत उपविश्य द्विराचमनं कुर्याताम् । पित्र्यविप्राः स्वमण्डलोत्तरतः । तेष्वा


  1. ङ. क्ते शं ।
  2. ङ. तिमन्त्रेणासंस्पृशन्पादौ ।
  3. ङ. त् । आ ।
  4. ङ. देवाः स्वागतम् । आर्द्रवविश्वे देवा इ ।
  5. ङ. ततोऽस्म ।
  6. ङ. लसमीपे पि ।
  7. ङ. श्व सु ।
  8. ङ. क्ते स्व ।
  9. ङ. व तस्य पादयोः सकु ।
  10. ङ. जलमस्म ।
  11. ङ. न निक्षि ।
  12. ङ. ण संस्पृशन्पादौ ।
  13. धनुश्चिह्नान्तर्गतं नास्ति ङ. पुस्तके ।
  14. पित्र्य इति नास्ति ङ. पुस्तके
  15. ङ. क्षे--पुरूरवार्द्रवविश्वे देवाः स्वागतं, पाद्यम् । अ ।
  16. ङ. म् । त ।
  17. ङ. तो विप्राः स्वस्वमण्डलोत्तरतो द्विवारमाचमनं कुर्युः । ते ।