पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०६२
[दर्शश्राद्धप्रयोगः]
भट्टगोपीनाथदीक्षितविरचिता--

"श्राद्धभू[१]मिं गयां ध्यात्वा ध्यात्वा देवं गदाधरम् ।
वस्वादींश्च पितॄन्ध्यात्वा ततः श्राद्धं प्रवर्तये"

 इति वदेत् । प्रवर्तयेति विप्राः । ततस्तिलोदकमादाय दर्भैर्गायत्र्या[२] कूश्माण्डीभिश्च गायत्र्यैव वा पाकस्य पूजोपचारादीनां च प्रोक्षणं कुर्यात्[३] । गायत्र्यन्ते कूश्माण्डीनां सर्वासामन्ते चेति द्विवारं प्रोक्षणम् । ततः पाकादीनां पवित्रताऽस्त्विति भवन्तो ब्रुवन्त्विति विप्रान्वदेत् । अस्तु पाकादीनां पवित्रता, इति विप्राः प्रतिब्रूयुः । तत उपवीती--([४] अमेध्याशनरहिताया अनङ्गहीनाया अनतिजीर्णदेहाया अनवप्रसूताया अवन्ध्याया गोर्गोमयमानीय तेन गोमूत्रयुतेन तदयुतेन वा गोमयेनाभावे गारमृत्तिकया भस्मना वा श्राद्धगृहद्वाराभिमुखस्थितेऽङ्गणप्रदेश उत्तरभागे 'ॐ वैश्वदेविकं मण्डलं करोमि' इतीशानीमारभ्य प्रदक्षिणं प्रादेशमात्रं चतुरश्रं मण्डलं कृत्वा यवांश्चन्दनं पुष्पाणि प्रागग्रान्दर्भांश्च तत्र निक्षिपेत् । ततः प्राचीनावीती--प्राङ्मुख एव वैश्वदेविकमण्डलाद्दक्षिणतः प्रादेशमात्रं षडङ्गुलं वा स्थलं त्यक्त्वाऽऽग्नेयीमारभ्याप्रदक्षिणं प्रादेशमा[५]त्रविष्कम्भं वर्तुलं मण्डलम् 'ॐ पित्र्यं मण्डलं करोमि' इति पूर्वोक्तान्यतमद्रव्येण कृत्वा तिलांश्चन्दनं पुष्पाणि दक्षिणाग्रान्दर्भांश्च निक्षिपेत् । एतयोर्मण्डलयोर्मध्ये देवपितृविप्रपाद्याद्युदकासंसर्गाय मृदादिभिरन्तरं कुर्यात् ।) अस्मिन्मासिश्राद्ध इत्यादिविधिना पूर्ववन्नि[६]मन्त्र्य दैवे क्षणः क्रियतामित्यादि प्राप्नवानीतिविप्रप्रतिवचनान्तं पूर्ववत्कुर्यात् । पूर्ववज्जपः । ततः पूर्वे पवित्रे यस्मिन्कस्मिंश्चित्पात्रे प्रज्ञाते निधायान्ये ग्रन्थिरहिते पवित्रे धृत्वा पुरूरवसंज्ञका विश्वे देवाः स्वागतमिति चतुरश्रमण्ड[७]लतः पश्चिमदेशे[८] प्राङ्मुखं विप्रमुपवेश्य[९] तत्पादौ मण्डले तेन निधाप्य सुस्वागतमिति विप्रेणोक्ते स्वयं तत्पुरतः प्रत्यङ्मुख उपविश्य[१०] धृते ग्रन्थिरहिते पवित्रे यस्मिन्कस्मिंश्चित्पात्रे निधाय गव्येन माहिषेण वा सर्पिषा सुगन्धतैलेन वा विप्रपा[११]दावभ्यज्य ग्रन्थिरहिते पूर्वधृते पवित्रे एव धृत्वा सकुशयवगन्धषुष्पं जलं पात्रे गृहीत्वा पुरूरवसंज्ञका विश्वे देवा इदं वः पाद्यं स्वाहा न ममेति द्विवारं तज्जलं देवतीर्थेन पादयो


  1. ङ. भूमौ ग ।
  2. ङ. त्र्या पाकप्रो ।
  3. ङ. त् । पा ।
  4. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ङ. पुस्तके 'नवप्रसूतार्तातिरिक्तगोर्गोमयेनाभावे गौरमृत्तिकया भस्मना वा गृहाङ्गण उत्तरे प्रादेशमात्रं चतुरस्रं मण्डलं कृत्वा यवदर्भांश्च तत्र प्रक्षिप्य प्राचीनावीती दक्षिणे प्रादेशमात्रं वर्तुलं मण्डलं कृत्वा तिलान्दर्भांश्च प्रक्षिपेत्' इति ग्रन्थो वर्तते ।
  5. ङ. मात्रं व । च. मात्रं वि ।
  6. ङ. वत्क्षणं दद्यात् । ततः पुरूरवविश्वे ।
  7. ङ. ण्डले प ।
  8. ङ. शे वि ।
  9. ङ. श्य सु ।
  10. ङ. श्य वि ।
  11. ङ. पादयोः सयवकुशग ।