पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०४४
[आमश्राद्धकालः]
भट्टगोपीनाथदीक्षितविरचिता--

 यदा दिनद्वयेऽप्यपराह्णसंबन्धाभावस्तदाऽपि पूर्वैव । तदाह मनुः--

"न द्व्यहव्यापिनी चेत्स्यान्मृताहस्य यदा तिथिः ।
पूर्वस्यां निर्वपेत्पिण्डानित्याङ्गिरसभाषितम्" इति ॥

 एकोद्दिष्टस्य तु मध्याह्नो मुख्यः कालः ।

"एकोद्दिष्टं तु मध्याह्ने प्रातर्वृद्धिनिमित्तकम्" इतिवचनात् ।
"मध्याह्नव्यापिनी या स्यात्सैकोद्दिष्टे तिथिर्भवेत्" इतिवचनाच्च ।

 अत्र मध्याह्नशब्देन मध्याह्नैकदेशः कुतपरौहिणाख्यमुहूर्तद्वयात्मको गृह्यते ।

 अत एव श्लोकगौतमः--

"आरभ्य कुतपे श्राद्धं कुर्यादारौहिणं बुधः ।
विधिज्ञो विधिमास्थाय रौहिणं तु न लङ्घयेत्" इति ॥

 कुतपपूर्वभाग एवाऽऽरम्भः । तदाह व्यासः--

"कुतपप्रथमे भागे एकोद्दिष्टमुपक्रमेत् ।
आवर्तनसमीपे वा तत्रैव नियतात्मवान्" इति ॥

 तत्रैव कुतप एव । अत्रापि तिथिद्वैधे पार्वणतिथिवन्निर्णयो ज्ञेयः ।

इति क्षयाहैकोद्दिष्टतिथिनिर्णयः ।

अथाऽऽमश्राद्धकालः ।

तत्र मरीचिः--

"आमश्राद्धं तु पूर्वाह्णे एकोद्दिष्टं तु मध्यतः ॥
पार्वणं चापराह्णे तु प्रातर्वृद्धिनिमित्तकम्" इति ॥

 तत्रापि संगवकाले कर्तव्यम् ।

"कालात्प्रातस्तनादूर्ध्वं त्रिमुहूर्ता तु या तिथिः ।
आमश्राद्धं तत्र कुर्याद्द्विमुहूर्ताऽपि वा भवेत्" इति व्याघ्रपाद्वचनात् ॥

 अयमेव कालो हिरण्यश्राद्धस्यापि । वृद्धिश्राद्धस्य निमित्तानि पारिजाते--

"स्यादाभ्युदयिकं श्राद्धं वृद्धिपूर्वेषु कर्मसु" इति ।

 वृद्धिपूर्वशब्दार्थं स्वयमेव विवृणोति--

"पुंसः सवनसीमन्तचौलोपनयनेष्विह ।
विवाहे चानलाधेयप्रभृतिश्रौतकर्मसु ॥
इदं श्राद्धं प्रकुर्वन्ति द्विजा वृद्धिनिमित्तकम् ।
अन्यैः षोडशसंस्कारश्रावण्यादावपीष्यते ॥
वाप्याद्युद्यापनादौ तु कुर्युः पूर्तिनिमित्तकम्" इति ।

 आश्वलायनः--"युग्मान्वृद्धिपूर्तेष्वयुग्मानितरेषु" इति ।