पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२३७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[आमश्राद्धकालः]
१०४५
संस्काररत्नमाला ।

 पुंसवनसीमन्तोन्नयनचौलकर्मोपनयनविवाहा इति पञ्चाग्न्याधेयादीनि च श्रौतानि वृद्धिश्राद्धविषय इत्येके । अन्ये षोडश कर्मसंस्काराः श्रवणाकर्मादयश्च श्रौतानि चेत्याहुः ।

"अनिष्ट्वा तु पितॄञ्श्राद्धे वैदिकं कर्म नाऽऽचरेत्" इति स्मृतेः ।

 वापीकूपतटाकारामाद्युद्यापनादीनि पूर्वश्राद्धस्य विषयः । उभय[त्र]युग्मान्भोजयेदिति । अत्राऽऽश्वलायनः स्मृतिरूपेणाऽऽह--

"कार्यमभ्युदयश्राद्धं श्रौते स्मार्ते च कर्मणि" इति ।

 अन्यैरित्युक्तसंस्कारेभ्योऽन्येषु जातकर्मादिषु तदनावश्यकमितिज्ञापनार्थमिति कौस्तुभे । वृद्धिश्राद्धस्य कालस्तु "प्रातर्वृद्धिनिमित्तकम्" इत्यनेनोक्तो ज्ञेयः । अत्र प्रातःशब्दार्धो गार्ग्येणोक्तो वृद्धिश्राद्धं प्रकृत्य-- 'प्रहरोऽध्यर्धसंयुक्तः प्रातरित्यभिधीयते" इति ।

 आधानाद्यङ्गभूतनान्दीश्राद्धं त्वपराह्णे ।

"नान्दीमुखाह्वयं प्रातराग्निकं त्वपराह्णतः" इति विष्णूक्तेः ।

 एतस्माद्वचनात्पूर्वद्युरेव नान्दीश्राद्धानुष्ठानं युक्तम् । नान्दीश्राद्धपूर्वभावित्वात्पुण्याहवाचनमातृकापूजनयोरपि । द्वितीयदिनेऽनुष्ठीयमाने कर्मान्तःपातित्वं स्यात् । नहि श्रौतकर्ममध्ये स्मार्तानुष्ठानं युक्तम् । गणपतिपूजनं तूभयदिनेऽपि जातकर्मार्थनान्दीश्राद्धं तात्कालिकमेव ।

"पूर्वाह्णे वै भवेद्वृद्धिर्विना जन्मनिमित्तकम् ।
पुत्रजन्मनि कुर्वीत श्राद्धं तात्कालिकं बुधः" इत्यत्रिस्मरणात् ॥

 आपस्तम्बसूत्रानुसारिणस्तु संभारस्पर्शोत्तरं नान्दीश्राद्धमाचरन्ति तदुपेक्ष्यमेव । इदं च केषांचित्कर्मणामावृत्तावपि प्रथमप्रयोग एव कर्तव्यं न प्रतिप्रयोगमित्याह च्छन्दोगपरिशिष्टे कात्यायनः--

"अमकृद्यानि कर्माणि क्रियन्ते कर्मकारिभिः ।
प्रतिप्रयोगं नैताः स्युर्मातरः श्राद्धमेव च ॥
आधानहोमयोश्चैव वैश्वदेवे तथैव च ।
बलिकर्मणि दर्शे च पूर्णमासे तथैव च ॥
नवयज्ञे च यज्ञज्ञा वदन्त्येवं मनीषिणः ।
एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक्" इति ॥

 असकृत्पुनः पुनः प्रतिदिनं प्रतिमासं प्रत्यब्दं चेति यावत् । एता मातरः । अत्र प्रथमश्लोकोऽपराभ्यामाधानादीनां केषांचिदेव वाऽऽवृत्तावपि नान्दी