पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[अन्वारोहणे विशेषः]
१०३३
संस्काररत्नमाला ।

दिनेऽनुगमने पतिमरणदिनगणनयाऽऽशौचपिण्डदाने । एकादशाहादिकार्यं भिन्नं, नात्र पक्षिणीवृद्धिः ।

"मृतं पतिमनुव्रज्य पत्नी चेदनलं गता ।
न तत्र पक्षिणी कार्या पैतृकादेव शुध्यति ॥
पुत्रोऽन्यो वाऽग्निदस्तस्यास्तावदेवाशुचिस्तयोः ।
ततः श्राद्धं सपिण्डं च युगपत्तु समापयेत्" इति स्मृत्यन्तरोक्तेः ।
"यदा नारी विशेदग्नौ यस्य वा प्रियवाञ्छया ।
तदाऽऽशौचं विधातव्यं भर्त्राशौचक्रमेण हि" इतिलघुहारीतोक्तेश्च ।

 भर्त्राशौचोत्तरमन्वारोहणे तु त्र्यहमाशौचम् ।

"ऋग्वेदवादात्साध्वी स्त्री न भवेदात्मघातिनी ।
त्र्यहाशौचे तु निर्वृत्ते श्राद्धं प्राप्नोति शाश्वत[म्]" ॥

 इति ब्राह्मोक्तेरिति पृथ्वीचन्द्रापरार्कौ । एतदन्यारोहण एव न त्वेकचितावित्यन्ये । एतदसवर्णापरमित्यपरं । ऋग्वेदवाद इमा नारीरविधवा इत्यादिः । स्मार्तगौडास्तु-- देशान्तरमृते पत्यौ साध्वी तत्पादकाद्वयम्" इत्युपक्रम्य ब्राह्मे त्र्यहाशौचे तु निर्वृत्तेरित्युक्तेर्भर्त्राशौचोत्तरमन्वारोहणे त्र्यहम् । सहगमने तु पूर्णदशाहादि ।

 पिण्डास्तु दशापि सहैव ।

"संस्थिते पतिमालिङ्ग्य प्रविशेद्या हुताशनम् ।
तस्याः पिण्डादिकं ज्ञेयं क्रमशः पतिपिण्डवत् ॥
अन्विता पिण्डदानं च यथा भर्तृदिने दिने ।
तदन्वारोहणी यस्मात्तस्मात्सा नाऽऽत्मघातिनी" इति व्यासोक्तेः ।

 पृथक्चितौ तु भर्त्राशौचमध्ये तदूर्ध्वं वा सत्यां त्र्यहेण दश पिण्डाः ।

"अन्वितायाः प्रदातव्या दश पिण्डास्त्र्यहेण तु ।
स्वाम्याशौचे व्यतीते तु तस्याः श्राद्धं प्रदीयते" इति पैठीनसिवचनात् ।

 भर्त्राशौचोत्तरं मृतौ तु चतुर्थेऽह्नि श्राद्धम् । युद्धहतस्य सद्यःशौचे त्वन्वारोहणे त्रिरात्रम् । एकचितौ तु संस्थितं पतिमिति प्रागुक्तव्यासोक्तेः सद्यः--शौचमित्याहुः । अन्यसपिण्डाशौचमध्ये विदेशमृतान्वारोहणं स्वशक्यमेव शुचिताया अङ्गत्वादिति । अत्र विशेषो हेमाद्रौ स्मृत्यन्तरे--

"माता मङ्गलसूत्रेण म्रियते यदि तद्दिने ।
उद्दिश्य विप्रपङ्क्तौ तां भोजयेच्च सुवासिनीम्" इति ॥


१३०