पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३२
[श्राद्धप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( अन्वारोहणे निर्णयः )
 

 तदाह वृद्धपराशरः--

"आरुह्य भर्तुश्चितिमङ्गना या प्राप्नोति मृत्युं खलु सत्त्वयुक्ता ।
एकादशाहे तु तयोर्विधेयं श्राद्धं पृथक्स्वर्गमपेक्ष्य सद्भिः ॥
एकत्वमिच्छन्ति मतिप्रहीणा एकादशाहादिषु ये तु नार्याः ।
ते स्वर्गमार्गं विनिहत्य कुर्युः स्त्रीसत्त्वघातान्नरकाधिवासम् ॥

भर्त्रा सह मृता या तु नाकलोकमभीप्सती ।
साऽर्हेच्छ्राद्धे पृथक्पिण्डान्नैकत्वं तु स्मृतं तयोः ॥
पृथगेव हि कर्तव्यं श्राद्धमैकादशाहिकम् ।
यानि श्राद्धानि सर्वाणि तान्युक्तानि पृथक्पृथक्" इति ॥

विश्वादर्शेऽपि--

"मातुर्गयाष्टकावृद्धिमृताहेषु महालये ।
श्राद्धं कुर्यात्पृथग्दैवतन्त्रं त्वनुगतावपि ॥
एकचित्यां समारुह्य मृतयोरेकबर्हिषि ।
पित्रोः पिण्डान्पृथग्दद्यात्पिण्डं त्वापत्सु तत्सुतः" ॥

 इत्यत्रिस्मृतरित्याहुः(ह) ।

यत्तु षड्त्रिंशन्मते--

"एकत्वं सा गता भर्तुः पिण्डे गोत्रे च सूतके ।
न पृथक्पिण्डदानं तु तस्मात्पत्नीषु विद्यते"

 इति, तद्दर्शादिपरम् ।

चन्द्रप्रकाशे तु--

"एकचित्यां समारूढौ दंपती प्रमृतौ यदि ।
पृथक्श्राद्धं प्रकुर्वीत पत्युरेव क्षयेऽहनि" इति ॥

 सहगमने सर्वत्र श्राद्धार्थमेकः पाक इत्याह मदनरत्ने प्रचेताः--

"एकचित्यां समारूढौ म्रियेते दंपती यदि ।
तन्त्रेण श्रपणं कुर्यात्पृथक्पिण्डं तु निर्वपेत्" इति ॥

 एतत्सर्वं तिथिभेदविषयम् ।

तिथ्यैक्ये तु--

"एकचित्यधिरोहे तु तिथिरेकैव जायते ।
एकपाकेन पिण्डैक्ये द्वयोर्गृह्णीत नामनी" इति स्मृत्यन्तरात् ।
"अन्वारोहे तु नारीणां पत्युश्चैकोदकक्रिया ।
पिण्डदानक्रिया तद्वच्छ्राद्धं प्रत्याब्दिकं तथा ॥
नवश्राद्धानि सर्वाणि सपिण्डीकरणं पृथक् ।
एक एव वृषोत्सर्गो गौरेका तत्र दीयते" इति संग्रहवचनाच्च ॥

 वार्षिकं तु तिथिभेदे पृथगेवेति निर्णीतं प्राक् । अत्र भर्तुराशौचमध्येऽन्य