पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[श्राद्धप्रकरणम्]
१०३१
संस्काररत्नमाला ।
( अन्वारोहणे निर्णयः )
 

 विवाहादिनिमित्तकपिण्डदाननिषेधकालास्तु विवाहोत्तरवर्ज्यपदार्थनिरूपण उक्ताः ।

अथान्वारोहणे निर्णयः ।

तत्र लौगाक्षिः--

"मृताहनि समासेन पिण्डनिर्वपणं पृथक् ।
नवश्राद्धं तु दंपत्योरन्वारोहण एव तु" इति ॥

 अस्यार्थः---अन्वारोहणेन सहगमनेन निमित्तेन दंपत्योर्मृततिथेरेकत्वे पिण्डनिर्वपणं श्राद्धं समासेन तन्त्रेण । यथा द्विपितृकश्राद्धे द्वयोरेकः पिण्डो विप्रश्च, एवमत्रापि द्वावुद्दिश्यायुग्मब्राह्मणभोजनं पिण्डनिर्वपणमपि द्वावुद्दिश्य । एवमेकदैव श्राद्धद्वयकरणात्समासः । अत्र वैश्वदेविकमपि आरादुपकारकत्वात्तन्त्रेणैव । मृततिथेर्भेदे तु न समासेन श्राद्धं किं तु पृथगेव । वार्षिके समासविधानादन्यत्र सर्वत्र पृथक्त्वे प्राप्ते नवश्राद्धमेव पृथगिति परिसंख्ययाऽन्यत्र पृथगुक्तेष्वपि वार्षिकषोडशश्राद्धतीर्थसपिण्डनान्वष्टक्यादिषु समास एव । समासविधिबलादेव ज्येष्ठपुत्रस्य कर्तृत्वे सपत्नमातुरन्वारोहणे तत्पुत्रे सत्यपि तद्वार्षिकादिकमविभक्तः सापत्नपुत्र एव ज्येष्ठः कुर्यान्नौरसः । वक्ष्यमाणपृथ्वीचन्द्रादिमते तु--औरस एव मातुः पृथक्कुर्यादिति । एवं बह्वीष्वपि मातृषु ज्ञेयम् ।

यत्तु गार्ग्यः--

"एकचित्यां समारूढौ दंपती निधनं गतौ ।
पृथक्श्राद्धं तयोः कुर्यादोदनं च पृथक्पृथक्" ॥

 इति, अत्रत्यश्राद्धशब्दस्य ब्राह्मणभोजनपिण्डदानरूपप्रधानवाचित्वात्तन्मात्रपृथक्त्वोक्त्याऽन्येषामारादुपकारकाङ्गानां(णां) तन्त्रत्वे प्रसिद्ध ओदनस्याप्यारादुपकारकाङ्गत्वात्तन्त्रत्वं सिध्येत्तन्मा भूदित्येतदर्थमोदनस्य पार्थक्यं विधीयते । एकः पृथक्शब्दस्तिथिभेदबोधकः । एतन्नवश्राद्धविषयम् ।

यत्तु भृगुः--

"या समारोहणं कुर्याद्भर्तुश्चित्यां पतिव्रता ।
तां मृताहनि संप्राप्ते पृथक्पिण्डेन योजयेत् ॥
प्रत्यब्दं च नवश्राद्धं युगपत्तु समापयेत्" ।

 इति, तद्येषां वार्षिकमेकोद्दिष्टमुक्तं तद्विषयम् । नवश्राद्धं युगपदिति दर्शे वर्गद्वयवदेकतन्त्रेण न पृथगित्यर्थमाह हेमाद्रिः । एतन्मृततिथेर्भेदविषयमिति पृथ्वीचन्द्रोदयदेवयाज्ञिकनिर्णयामृताद्याः । पराशरमाधवस्तु--गार्ग्यभृगुवचनाभ्यां लौगाक्षिवाक्ये समासवचनेन पाकादितन्त्रै[१]क्यविधानाद्दर्शे वर्गद्वयवत्पृथक्श्राद्धं कुर्यान्नवश्राद्धं च तथेत्याह । पृथ्वीचन्द्रोदयस्तु--द्वयोरेकपिण्डदानं लौगाक्षिवचनसिद्धमापद्विषयं पृथक्पिण्डदानं तु मुख्यः कल्पः ।


  1. ख. च. न्त्रैक्यावि ।