पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०३०
[श्राद्धप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
( सापवादः सपिण्डश्राद्धनिषेधः )
 

 इति तत्र मूलं चिन्त्यम् । स्मृतिरत्नावल्यां स्मृत्यन्तरे--

"भानौ भौमे त्रयोदश्यां नन्दाभृगुमघासु च ।
पिण्डदानं मृदा स्नानं न कुर्यात्तिलतर्पणम्" इति ॥

 वसिष्ठः--

"नन्दायां भार्गवदिने चतुर्दश्यां त्रिजन्मसु ।
एषु श्राद्धं न कुर्वीत गृही पुत्रधनक्षयात्" इति ॥

 नारदः--

"त्रिजन्मसु त्रिपादेषु नन्दासु भृगुवासरे ।
धातृपौष्णभयोः श्राद्धं न कर्तव्यं कुलक्षयात्" इति ॥

 कृत्तिकापुनर्वसूत्तरा(र)फल्गुनीविशाखोत्तराषाढापूर्वा (र्व)भाद्रपदास्त्रिपादनक्षत्राणि । धातृनक्षत्रं रोहिणी । पौष्णं रेवती ।

 वृद्धगार्ग्यः--

"प्राजापत्ये च पौष्णे च पित्रर्क्षे भार्गवे तथा ।
यस्तु श्राद्धं प्रकुर्वीत तस्य पुत्रो विनश्यति" इति ॥

 प्राजापत्यं रोहिणी । पौष्णं रेवती । पित्रर्क्षं मघाः । अत्र सर्वेऽपि श्राद्धशब्दाः पिण्डदानपराः । अन्यथा विधिवैयर्थ्यापत्तेः । योऽयं च तिथिवारनक्षत्रनिषेधः स तत्तत्प्रयुक्तश्राद्धेष्वेव बोध्यः । न तु तत्र पतितेषु नित्येषु ।

 अत एवोक्तं विश्वरूपनिबन्धे--

"तिथिवारप्रयुक्तो यो निषेधः समुदाहृतः ।
स श्राद्धे तन्निमित्ते स्यान्नान्यश्राद्धे कदाचन" इति ।

 अत्र तिथिवारग्रहणं नक्षत्रोपलक्षणम् ।

 अत्रापवादः प्रयोगपारिजाते हेमाद्रौ च--

"अमापाते भरण्यां च द्वादश्यां पक्षमध्यगे ।
तिथिवारं च नक्षत्रं योगं च न विचारयेत्" इति ॥

 इदं निषेधतत्प्रतिप्रसवपर्यालोचनं महालयपक्षान्तर्गततिथौ सकृन्महालयासंभवेन यदा तिथ्यन्तरेऽनुष्ठानं तदैव । महालयान्तर्गतमृततिथौ सकृन्महालयानुष्ठानं मुख्यं तत्र न निषेधः ।

"अशक्तः पक्षमध्ये तु करोत्येकदिने यदि ।
निषिद्धेऽपि दिने कुर्यात्पिण्डदानं यथाविधि" इतिकात्यायनोक्तेः ।

 अत एव निषेधप्रयोजकनक्षत्रादियुक्तायामपि तिथौ सकलदेशीयशिष्टानामनुष्ठानम् ।

 अत्रिः--

"महालये क्षयाहे च दर्शे पुत्रस्य जन्मनि ।
तीर्थेऽपि निर्वपेत्पिण्डान्रविवारादिकेष्वपि" इति ॥