पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[श्राद्धप्रकरणम्]
१०२७
संस्काररत्नमाला ।
( क्षयाहाज्ञाने निर्णयः )
 

 अत्र पिण्डनिषेधात्सांकल्पविधिरेवावतिष्ठते ।

 अत्र श्राद्धाकरणे प्रायश्चित्तमुक्तमृग्विधाने--

"त्वं भुवः प्रतिमन्त्रं च शतवारं जले जपेत् ।
मन्वादयो यदा न्यूनाः कुरुते नैव वा यदि" इति ॥

 मन्वादिरित्युपलक्षणं युगादेः । षण्णवतिश्राद्धान्यपि नित्यानि ।

 तेषां संग्रहः--

"अमा१ २मनु१ ४युग ४क्रान्ति१ २धृति१ ३पात १ ३महालयाः१६ ।
आन्वष्टक्यं च पूर्वेद्युः षण्णवत्योऽष्टका१ २स्तथा" इति ॥

अथ क्षयाहाज्ञाने निर्णयः ।

तत्र मरीचिः--

"श्राद्धविघ्ने समुत्पन्ने अविज्ञाते मृतेऽहनि ।
एकादश्यां तु कर्तव्यं कृष्णपक्षे विशेषतः" इति ॥

 विशेषत इत्युक्तेः शुक्लैकादश्यामपि ।

बृहस्पतिः--

"न ज्ञायते मृताहश्चेत्प्रमीते प्रोषिते सति ।
मासश्चेत्प्रतिविज्ञातस्तद्दर्शे स्यादथाऽऽब्दिकम् ॥
दिनमासौ न विज्ञातौ मरणस्य यदा पुनः ।
प्रस्थानमासदिवसौ ग्राह्यौ पूर्वोक्तया दिशा" इति ॥

 मदनरत्ने भविष्ये--

"मृताहं यो न जानाति मानवो विनतात्मज ।
तेन कार्यममायां तु श्राद्धं सांवत्सरं सदा ॥
दिनमेव तु जानाति मासं नैव तु यो नरः ।
मार्गशीर्षेऽथवा भाद्रे मासे वा तद्दिनं भवेत्" इति ॥

निर्णयामृते तु--

"यदा मासो न विज्ञातो विज्ञातं दिनमेव च ।
तदा त्वाषाढके मासि माघे वा तद्दिनं भवेत्" ॥

 इति बृहस्पतिस्मृतावाषाढोऽप्युक्त इत्युक्तम् । कालादर्शेऽपि--

"मासाज्ञाने दिनज्ञाने कार्यमाषाढमाघयोः" इत्युक्तम् ॥

 हेमाद्रौ प्रभासखण्डे--

"मृताहं यो न जानाति मासं वाऽपि कथंचन ।
तेन कार्यममायां स्याच्छ्राद्धं माघेऽथ मार्गके" इति ॥

भविष्ये तु--"मृतवार्ताश्रुतेर्ग्राह्यौ तौ पूर्वोक्तक्रमेण तु" इत्युक्तम् ॥

 पूर्वोक्तेति प्रस्थानदिनाज्ञाने मासज्ञाने च तद्दर्शे मासाज्ञाने दिनज्ञाने च