पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१८

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२६
[श्राद्धप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--
(व्यतीपातादीनां लक्षणानि)
 

 नागदैवतमाश्लेषा । मस्तकं मृगशिरः । यद्यमावास्या रविवारेण श्रवणाद्यन्यतमनक्षत्रेणैव वा युक्ता स व्यतीपात इत्यर्थः । श्रवणादिपञ्चानां चतुर्थपाद इति हेमाद्रौ । शास्त्रान्तरेऽपि--

"पञ्चाननस्थौ गुरुभूमिपुत्रौ मेषे रविः स्याद्यदि शुक्लपक्षे ।
पाशाभिधाना करभेण युक्ता तिथिर्व्यतीपात इतीह योगः" इति ॥

 पञ्चाननः सिंहः । पाशाभिधाना द्वादशी । करभं हस्तः ।

 गजच्छाया त्वपरार्के वायुपुराणे--

"हंसे हंसस्थिते या तु मघा शुक्ला त्रयोदशी ।
तिथिर्वैवस्वती नाम सा छाया कुञ्जरस्य तु" इति ।

तथा--

"हंसे हंसस्थिते या तु अमावास्या करान्विता ।
सा ज्ञेया कुञ्जरच्छाया इति बौधायनोऽब्रवीत्" इति ।

 हंसः सूर्यः । तद्दैवतत्वाद्धस्तनक्षत्रमपि । चन्द्रसूर्ययोर्हस्तस्थयोरिति फलितोऽर्थ इति हेमाद्रौ ।

 स्कान्दे--

"यदेन्दुः पितृदैवत्ये हंसश्चैव करे स्थितः ।
तिथिर्वैवस्वती नाम गजच्छाया प्रकीर्तिता" इति ॥

 इन्दुश्चन्द्रः । पितृदैवत्यं मघाः । हंसः सूर्यः । करो हस्तः । वैवस्वती तिथिस्त्रयोदशी । याम्या तिथिर्भवेत्सा हीत्यपि क्वचित्पाठः । याम्या तिथिस्त्रयोदश्येव हस्तिच्छायेति स्मृतिचन्द्रिकायाम् । 'एतद्ध्येव पि[१]तृणामयनं यद्धस्तिश्राद्धं तस्माच्छायायां श्राद्धं दद्यात्' इति पाठकोक्तेः । गजच्छायासु कुर्वीत कर्णव्यजनवीजित इति भारतोक्तेश्च ।

"परमान्नं तु यो दद्यात्पितॄणां मधुना सह ।
छायायां तु गजेन्द्रस्य पूर्वस्यां दक्षिणामुखः" ॥

 इति विश्वामित्रोक्तं वा ग्राह्यम् । मन्वन्तरादयो युगादयश्चानध्यायप्रकरण उक्ताः । शुक्लपक्षे पूर्वाह्णव्यापिनी तिथिः कृष्णपक्षे त्वपराह्णव्यापिनीति हेमाद्रिः । कालादर्शे तु--अविशेषेणापराह्णव्यापिन्येव तिथिः । अपराह्णः पितॄणामितिवचनादित्युक्तम् । एतच्चाधिमासेऽपि कार्यम् । मन्वादिकं तैर्थिकं चेत्युदाहृतवचनात् । अपरार्के मात्स्ये--

"अयनद्वितये चैव विषुवद्द्वितये तथा ।
संक्रान्तिषु च सर्वासु मन्वादिषु युगादिषु ॥
एषु श्राद्धं प्रकुर्वीत पिण्डनिर्वपणादृते" इति ॥


  1. च. पितॄणा ।