पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०२४
[तीर्थश्राद्धे विशेषः]
भट्टगोपीनाथदीक्षितविरचिता--

"अर्धं तीर्थफलं तस्य यः प्रसङ्गेन गच्छति" इति ब्राह्मोक्तेः ।

काशीखण्डादिषु--

"अकालेऽप्यथवा काले तीर्थे श्राद्धं च तर्पणम् ।
अविलम्बेन कर्तव्यं नैव विघ्नं समाचरेत्" इति ॥

 मात्स्ये पितॄणां तर्पणमिति तुर्यः पादः । तत्र देवता महालयनिर्णये प्रागुक्ताः ।

 शङ्खदेवलौ-- "तीर्थद्रव्योपपत्तौ च न कालमवधारयेत् । सत्पात्रब्राह्मणं प्राप्य सद्यः श्राद्धं समाचरेत्" इति ॥

 हारीतः--

"दिवा वा यदि वा रात्रौ भुङ्क्ते चोपोषितोऽपि वा ।
न कालनियमस्तत्र गङ्गां प्राप्य सरिद्वराम्" इति ॥

 भारते--

"भुक्तो वाऽप्यथवाऽभुक्तो रात्रौ वा यदि वा दिवा ।
पर्वकालेऽथवा काले शुचिर्वाऽप्यथवाऽशुचिः ॥
यदैव दृश्यते तत्र नदी चित्रा यथा प्रिया ।
प्रमाणं दर्शनं तस्मान्न कालस्तत्र कारणम्" इति ॥

 एतदाशौचेऽपि कार्यम् ।

"विवाहयज्ञदुर्गेषु यात्रायां तीर्थकर्मणि ।
न तथा सूतकं तद्वत्कर्म यज्ञादि कारयेत्" इतिपैठीनसिस्मृतेः ।

 तदानीमकरणे त्वाशौचान्त एव कुर्यात् । प्रभासखण्डे--

"न वारो न च नक्षत्रं न कालस्तत्र कारणम् ।
यदैव दृश्यते तीर्थं तदा पर्वसहस्रकम्" इति ॥

 एतच्च मलमासेऽपि कार्यम् ।

"नित्यनैमित्तिके कुर्यात्प्रयतः सन्मलिम्लुचे ।
तीर्थश्राद्धं गजच्छायां प्रेतश्राद्धं तथैव च" इतिबृहस्पतिवचनात् ।

 एतच्चाशौचे कृतभोजनस्य रात्रौ वा स्नानश्राद्धादिकमाकस्मिकतीर्थप्राप्तावामहेमश्राद्धविषयं ग्रहणादिवत् । न तु बुद्धिपूर्वमाशौचादौ तीर्थप्राप्तिः कार्या । मलमासे तु मासद्वये तीर्थश्राद्धं कार्यमिति चन्द्रिकायाम् ।

 जीवत्पितृकेणाप्येतत्कार्यम् ।

"महानदीषु सर्वासु तीर्थेषु च गयामृते ।
जीवत्पिताऽपि कुर्वीत श्राद्धं पार्वणधर्मवत्" इति परिशिष्टोक्तेः ।

 गयामृत इति मातृव्यतिरिक्तविषयम् । आन्वष्टक्यगयाप्राप्तावित्यनन्तरोदाहृतपरिशिष्टवचनात् ।