पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तीर्थश्राद्धादौ विशेषः]
१०२५
संस्काररत्नमाला ।
( श्राद्धेऽयनादिविशेषकालः )
 

 गयाप्राप्तौ प्रासङ्गिकम् ।

"गयां प्रसङ्गतो गत्वा मातुः श्राद्धं समाचरेत्" इतिवचनात् ।

 तेन मृतमातृको गयायां तत्पार्वणमात्रं कुर्यात् । तच्च फल्गुविष्णुपदाक्षय्यवटेष्विति केचित् । आद्यान्त्ये एत्येवेत्यन्ये । मध्यमान्त्ये इत्यपरे । संकोचे प्रमाणाभावात्तत्र तु श्राद्धानि सर्वाणि कार्याणीति युक्तमिति सिन्धौ । तीर्थश्राद्धादि विधवयाऽपुत्रया कार्यं न सपुत्रया ।

"सपुत्रया न कर्तव्यं भर्तुः श्राद्धं कदाचन" इति स्मृतेः ।

 अनुपनीतेनापि कार्यम् ।

"एतच्चानुपनीतोऽपि कुर्यात्सर्वेषु पर्वसु" ।

 इतिप्राप्ततीर्थश्राद्धमुपक्रम्योक्तेः । जीवत्पित्राऽपि कर्तव्यम् ।

"उद्वाहे पुत्रजनने पित्रेष्ट्यां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते षडेते जीवितः पितुः" इति ॥

 श्राद्धविधिस्तु पूर्वोक्ततीर्थश्राद्धविधिवदिति ।

 तथा कालविशेषेऽपि श्राद्धं कार्यमित्याह याज्ञवल्क्यः--

"अमावास्याऽष्टका वृद्धिः कृष्णपक्षोऽयनद्वयम् ।
द्रव्यं ब्राह्मणसंपत्तिर्विषुवत्सूर्यसंक्रमः ॥
व्यतीपातो गजच्छाया ग्रहणं चन्द्रसूर्ययोः ।
श्राद्धं प्रति रुचिश्चैव श्राद्धकालाः प्रकीर्तिताः" इति ॥

 द्रव्यं पायसादि । ब्राह्मणो वक्ष्यमाणलक्षणः । तयोः संपत्ती इति द्विवचनान्तः पाठ इति केचित् । एकवचनान्तः पाठः । द्रव्यब्राह्मणसंपत्तिर्यस्मिन्काल इति बहुव्रीहिरिति माधवस्मृतिचन्द्रिकाकारौ । द्रव्यमित्यसमस्तमिति विज्ञानेश्वरः ।

 तथाऽन्यत्रापि--

"आषाढ्यामथ कार्तिक्यां माध्यां मन्वन्तरादिषु ।
युगादिषु च दुःस्वप्ने जन्मर्क्षे ग्रहपीडने ॥
प्रोष्ठपद्यसिते पक्षे श्राद्धं कुर्यात्प्रयत्नतः" इति ।

 अयनद्वयं मकरकर्कसंक्रमौ । विषुवत्तुलामेषसंक्रमौ । सूर्यसंक्रम इत्यनेनैव सिद्धेऽत्र श्राद्धमशक्तेनापि सर्वथा कार्यमितिप्रदर्शनार्थमयनविषुवयोः पृथङ्निर्देशः । व्यतीपातो योगेषु प्रसिद्धः । तिथिनक्षत्रविशेषप्रयुक्तो वा ।

 एतल्लक्षणं तु स्मृतिचन्द्रिकायां वृद्धमनुराह--

"श्रवणाश्विधनिष्ठार्द्रानागदैवतमस्तकैः ।
यद्यमा रविवारेण व्यतीपातः स उच्यते" इति ॥


१२९