पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[तीर्थश्राद्धे विशेषः]
१०२३
संस्काररत्नमाला ।

 देवलः--

"न चात्र श्येनकाकादीन्पक्षिणः प्रतिषेधयेत् ।
तद्रूपाः पितरश्चैव समायान्तीति वै श्रुतिः" इति ॥

 भविष्ये--

"देवाश्च पितरो यस्माद्गङ्गायां तु सदा स्थिताः ।
आवाहनं विसृष्टिश्च तत्र तेषां न विद्यते" इति ॥

 ब्राह्मणपरीक्षानिषेधोऽत्रोक्तो मरीचिना--

"न ब्राह्मणान्परीक्षेत तीर्थश्राद्धे सदा बुधः" इति ॥

 तत्र पिण्डास्तु जल एव प्रक्षेप्याः ।

"तीर्थश्राद्धे सदा पिण्डान्क्षिपेत्तीर्थे समाहितः ।
दक्षिणाभिमुखो भूत्वा पित्र्या दिक्सा प्रकीर्तिता" ॥

 इतिवचनादिति प्रघट्टके । एतच्चाधिमासेऽपि कार्यम् ।

"मन्वादिकं तैर्थिकं च कुर्यान्मासद्वयेऽपि च" इति चन्द्रिकोक्तेः ।

 तीर्थयात्रार्थं गच्छन्गमनारम्भे यात्रोत्तरं गृहप्रवेशे च श्राद्धं कुर्यात् ।

तदुक्तं स्मृत्यन्तरे--

"गच्छन्देशान्तरं यस्तु श्राद्धं कुर्यात्तु सर्पिषा ।
यात्रार्थमिति तत्प्रोक्तं प्रवेशे च न संशयः" इति ॥

 अत्र सर्पिषेति सर्पिग्रहणात्सर्पिष एव प्राधान्यम् । अन्नभक्ष्यादिकं तु व्यञ्जनार्थत्वेनेति विशेषः ।

 एतच्च पारणादिन एव ।

"उपोष्य रजनीमेकां प्रातः श्राद्धं विधाय च ।
गणेशं ब्राह्मणान्नत्वा भुक्त्वा प्रस्थितवान्सुधीः" इतिस्कान्दात् ।

 वायवीये--

"उद्यतस्तु गयां गन्तुं श्राद्धं कृत्वा विधानतः ।
विधाय कार्पटीवेषं ग्रामं कृत्वा प्रदक्षिणम्
ततो ग्रामान्तरं गत्वा श्राद्धशेषस्य भोजनम् ।
ततः प्रतिदिनं गच्छेत्प्रतिग्रहविवर्जितः" इति ॥

 श्राद्धशेषस्य भोजनं घृतस्य भोजनम् । तच्च क्रोशमध्य एव । श्राद्धोत्तरं क्रोशाधिकगमननिषेधात् । गयायामेवैतन्नान्यत्रेति केचित् । हेमाद्रिस्तु--गयायां श्राद्धदिन एव प्रस्थानं, तीर्थान्तरे तु श्राद्धोत्तरदिन इत्याह । यात्रामध्य आशौचे रजसि वा शुद्धिपर्यन्तं स्थित्वा तदन्ते गच्छेत् । मार्गवैषम्ये त्वदोषः । यात्रां गच्छता मध्ये तीर्थान्तरप्राप्तौ श्राद्धादि कार्यमेव । यो हि वाणिज्याद्यर्थं गच्छति तेन मुण्डनोपवासादि न कार्यमिति प्रयागसेतौ । तत्रापि मुण्डनोपवासश्राद्धादि कार्यमेवेति युक्तम् ।