पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[जातकर्म]
८३१
संस्काररत्नमाला ।

 हारीतः--"जातकर्म ततः कुर्यात्पुत्रे जाते यथोदितम्" इति ।

 ततः स्नानानन्तरम् । यथोदितं स्वगृह्योक्तविधिनेत्यर्थः । नालच्छेदात्प्राग्जातकर्म कर्तव्यम् ।

 तदुक्तं मनुना--"प्राङ्नालच्छेदनात्पुंसो जातकर्म विधीयते" इति ।

 हारीतोऽपि--"प्राङ्नाभिच्छेदनात्संस्कारः पुण्यार्थान्कुर्वन्ति

च्छिन्नायामाशौचम् इति । नाभिर्नालम् ।

 असंभवे कालान्तरमाह जाबालिः--

"जन्मनोऽनन्तरं कार्यं जातकर्म यथाविधि ।
दैवादतीतकालं चेदतीते सूतके भवेत्" इति ॥

विष्णुधर्मोत्तरे--

"अच्छिन्ननाले कर्तव्यं श्राद्धं वै पुत्रजन्मनि ।
आशौचोपरमे कार्यमथवा नियतात्मभिः" इति ॥

 अत्र पुत्रशब्दः कन्योपलक्षकः ।

"प्रादुर्भावे पुत्रपुत्र्योर्ग्रहणे चन्द्रसूर्ययोः ।
स्नात्वाऽनन्तरमात्मीयान्पितॄञ्श्राद्धेन तर्पयेत्" इति कार्ष्णाजिनिवचनात् ।

 अत्र नान्दीश्राद्धमामेन हेम्ना वा कार्यम्,

"आमद्रव्येण हेम्ना वा पितॄणां श्राद्धमाचरेत् ।
जातश्राद्धे न दातव्यं पक्वान्नं ब्राह्मणेष्वपि" ॥

 इत्यादित्यपुराणात् । बृहन्नारदीये विकल्प उक्तः--

"जाते पुत्रे पिता स्नात्वा सचैलं जातकर्म तु ।
कुर्याच्च नान्दीश्राद्धं वै स्वस्तिवाचनपूर्वकम् ॥
हेम्नाऽथवा तु धान्यैर्वा नान्दीश्राद्धं प्रकल्पयेत् ।
अन्नेन कारयेद्यस्तु स चाण्डालसमो भवेत्" इति

 हेमाद्रौ संवर्तस्तु हेम्नैवाऽऽह--

"पुत्रजन्मनि कुर्वीत श्राद्धं हेम्नैव बुद्धिमान् ।
न पक्वेन न चाऽऽमेन कल्याणान्यभिकामयन्" इति ॥

 पुरुषार्थे जातश्राद्ध आमहेम्नोर्विकल्पः । जातकर्माङ्गश्राद्धे(द्धं) तु हेम्नैवेत्यविरोधः । एतच्च रात्रावपि कार्यम् ।

"पुत्रजन्मनि यात्रायां शर्वर्यां दत्तमक्षयम्" इति व्यासोक्तेः ।

 दिनान्तरे क्रियमाणे जातकर्मणि तु अनेनैवैतद्भवति ।

 अन्यथा--"जातश्राद्धे नवश्राद्धे भुक्त्वा चान्द्रायणं चरेत् "।