पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३०
[जातकर्म]
भट्टगोपीनाथदीक्षितविरचिता--

न्तरं स्नानम् । संनिधौ मूलाद्यजातस्य मुखदर्शनानन्तरं स्नानमिति व्यवस्था बोध्या । उत्तराभिमुख इति विशेषणं प्रवाहाभिमुखत्वादिबाधनार्थम् ।

 संवर्तः--

"पुत्रे जाते पिता सद्यः सचैलं स्नानमाचरेत् ।
"स्पर्शयोग्यस्ततः पश्चादित्याह भगवान्मनुः" इति ॥

 एतेषु वसिष्ठादिवचनेषु पुत्रपदगतं पुंस्त्वमविवक्षितम् । अनुवाद्यगतत्वात् । तेनात्र स्त्र्यपत्येऽपि पितुः स्नानमावश्यकम् । सूतिकावर्जं पित्रादीनां सर्वेषां सपिण्डानामस्पृश्यत्वं नास्त्येव । अतो न तेषां स्नानमपि ।

 यदाहाङ्गिराः--

"सूतके सूतिकावर्जं संस्पर्शो न निषिध्यते" इति ।

 नद्यादिषु गमनाशक्तौ सांख्यायनः--

"दिवा यदाहृतं तोयं कृत्वा स्वर्णयुतं तु तत् ।
रात्रिस्नाने तु संप्राप्ते कुर्यादनलसंनिधौ" इति ॥

 एतच्च रात्रावपि कार्यम् । तथा च वसिष्ठः--

"पुत्रजन्मनि यज्ञे च तथा संक्रमणे रवेः ।
राहोश्च दर्शने स्नानं प्रशस्तं नान्यदा निशि" इति ॥

 अत्र संक्रमणनिमित्तस्नानस्य रात्रौ विधानं दिवास्नानासंभवे रात्रेर्गौणकालत्वबोधनार्थम् । बहुभिर्वचनैः सर्वसंक्रमेषु दिवैव पुण्यकालत्वोक्तेः ।

 अथवा--

"रात्रौ संक्रमिते भानौ दिवा कुर्यात्तु तत्क्रियाम् ।
विष्णुपद्यां धनुर्मीने" ।

 इत्यादिवचनैरत्यन्तबाध आनर्थक्यप्रसङ्गात् 'आनर्थक्यप्रतिहतानां विपरीतं बलाबलम्' इति विकल्पे सत्याचारतो व्यवस्थेति द्रष्टव्यम् । एतच्च जातकर्माऽऽशौचान्तरमध्येऽपि कार्यम् ।

यथाऽऽह प्रजापतिः--

"सूतके तु समुत्पन्ने पुत्रजन्म यदा भवेत् ।
कर्तुस्तात्कालिकी शुद्धिः पूर्वाशौचेन सिध्यति" इति ॥

 एतच्च जाताशौचपरम् ।

"मृताशौचस्य मध्ये तु पुत्रजन्म यदा भवेत् ।
आशौचापगमे कार्यं जातकर्म यथाविधि" ॥

 इति वसिष्ठेन मृताशौचविषय एवोत्कर्षोक्तेः । एतेन स्मृत्यर्थसारोक्तो विकल्पोऽपि व्यवस्थितो ज्ञेयः ।

 पुत्रजन्मनिमित्ताशौचस्य पूर्वावधिमाह जैमिनिः--

"यावन्न च्छिद्यते नालं तावन्नाऽऽप्नोति सूतकम् ।
छिन्ने नाले ततः पश्चात्सूतकं तु विधीयते" इति ॥