पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
८३२
[जातकर्म]
भट्टगोपीनाथदीक्षितविरचिता--

 इति धौम्येनोक्तस्य भोक्तुः प्रायश्चित्तस्य निर्विषयत्वापत्तेः । नैमित्तिकर्मोत्तरमपि तदहःकर्तव्यमाह हारीतः--

"जाते कुमारे पितॄणामामोदात्पुण्यं तदहस्तस्मात्तिलपूर्णानि पात्राणि
सहिरण्यानि ब्राह्मणानाहूय पितृभ्यः स्वधा कुर्यात्प्रजापतये च" इति ।

 ब्राह्मे--

"देवाश्च पितरश्चैव पुत्रे जाते द्विजन्मनाम् ।
आयान्ति तस्मात्तदहः पुण्यं पूज्यं च सर्वदा ॥
तत्र दद्यात्सुवर्णं च भूमिं गां तुरगं रथम् ।
छत्रं च गन्धमाल्यं च शयनं चाऽऽसनं गृहम्" इति ॥

बृहद्याज्ञवल्क्यः--

"कुमारजन्मदिवसे विप्रैः कार्यः प्रतिग्रहः ।
हिरण्यभूगवाश्वादिधान्यशय्यासनादिषु ॥
तत्र सर्वं प्रतिग्राह्यं पक्वान्नं तु विवर्जयेत् ।
भक्षयित्वा तु तन्मोहाद्द्विजश्चान्द्रायणं चरेत् ॥
सूतके तु सकुल्यानां न दोषो मनुरब्रवीत्" इति ।

 वसिष्ठः--

"दत्त्वा गोभूहिरण्यादि ततो लग्नं निरीक्षयेत् ।
लग्नमेव प्रशंसन्ति ज्योतिःशास्त्रविदो जनाः ॥
अरिक्तपाणिर्दैवज्ञाच्छृणुयात्पुत्रजन्मनि" इति ।

 ततश्च दैवज्ञोक्तदुःस्थानस्थितग्रहप्रीत्यर्थं शक्त्योचितदानानि कुर्यात् । संकल्पपूर्वकं जपपूजादौ ब्राह्मणान्नियुञ्जीतेत्यादि शक्त्यनुसारेण कर्तव्यम् ।

 पितुः पातित्यादौ विशेषमाहाऽऽश्वलायनः--

"पत्यौ मृते वा पतिते संन्यस्ते वा विदेशगे |
तद्गोत्रजेन श्रेष्ठेन कार्याः पुंसवनादयः ॥
दीक्षान्ते दीक्षितो भर्ता जातकृत्यादिकं चरेत् ।
पुंसवनादिकर्माणि त्रीणि श्रेष्ठो न कारयेत् ॥
अकृतेऽन्यकृते कर्मण्यापत्सु स्वास्थ्यमागतः ।
दानैर्ब्राह्मणवाक्यैश्च पुत्रकर्मोत्तमं चरेत्" इति ॥

 श्रेष्ठेनेति तादृश एव प्रतिनिधिरित्येवमर्थम् । दीक्षितेन तु दीक्षाकाले स्वयमपि जातकर्म न कार्यम् । नापि तत्प्रतिनिधिनाऽन्येन । किंत्ववभृथान्ते विसृष्टदीक्षः स्वयमेव कुर्यादित्यर्थः । अत्र त्रीणीत्याश्वलायनानामनुकूलं, तेषामेवानवलोभनरूपतृतीयसंस्कारसत्त्वात् । न चाऽऽश्वलायनातिरिक्तविषयेऽपि