पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विधवाकर्तृकश्राद्धनिर्णयः]
१०१५
संस्काररत्नमाला ।

स्वभर्तृश्वशुरादीनां मातापित्रोस्तथैव च ॥
ततो मातामहानां च श्राद्धदानमुपक्रमेत्" इति ।

 इह महालये । सदेत्यनेन सांवत्सरिकव्यतिरिक्ते गयाश्राद्धादावप्येवं पार्वणानि न तु स्वभार्त्राद्युद्देश्यकपार्वणमात्रमिति बोध्यते ॥

 तथा--"श्वश्रूणां च विशेषेण मातामह्यास्तथैव च" इति ।

 अशक्तौ तु स्मृतिरत्नावल्याम्--

"स्वभर्तृप्रभृतित्रिभ्यः स्वपितृभ्यस्तथैव च ।
विधवा कारयेच्छ्राद्धं यथाकालमतन्द्रिता" इति ॥

 एतच्च विधवाकर्तृकं श्राद्धमपुत्रत्वे ।

"अपुत्रा पुत्रवत्पत्नी पुत्रकर्म समाचरेत्" इतिवचनात् ।

 अत्र स्वपितुरपुत्रपौत्रवत्त्व एव तत्पार्वणमिति दिवोदासीये । भर्तुर्मातामहपार्वणेन सह षड्दैवत्यम् । अपुत्रा पुत्रवत्पत्नीतिवचनस्य वनिताप्रकरणानुरोधाच्छ्राद्धक्रियातुल्यतोक्त्या पुत्रकर्तृकश्राद्धवदेव मातामहादीनामपि प्रापणात् । अत्रोद्देश्यत्वं पित्रादीनां तन्मातामहादीनां च पितृत्वादिना । यं प्रति येन रूपेण संबन्धिता नां(तं) प्रति तेनैव रूपेणोद्देश्यत्वादिति केचित् । अन्ये तु--अपुत्रा पुत्रवदितिवचनं दर्शश्राद्धादिषु पुत्रकर्तृकश्राद्धदेवतामात्रप्रापणाना(र्थ)म् । उद्देश्यता तु स्वस्वसंबन्धानुसारेणैवेत्याहुः । वस्तुतस्तु स्वभर्तृश्वशुरादीनामितिबहुवचनाद्भर्तृमातामहादीनां प्राप्तिः स्वस्वसंबन्धानुसारेणोद्देश्यता चेति द्रष्टव्यम् । स्वस्य भर्ता च श्वशुरश्च तावादी येषां त इति विग्रहः । अस्मिन्कल्पे भर्ता श्वशुरो भर्तुः पिता । आदिपदग्राह्यो भर्तुः पितामह इत्येवं पार्वणम् । बहुवचनग्राह्या भर्तुर्मातामहादयः । स्वस्य भर्ता श्वशुरादयश्चेति विग्रहे भर्तुरेकोद्दिष्टत्वापत्तिर्द्रष्टव्या । न च सांवत्सरिकादौ भर्तुः पक्ष एकोद्दिष्टत्वमपि दृष्टमस्ति तद्वदत्राप्यस्त्विति वाच्यम् । पार्वणधर्मविरोधेन सांवत्सरिकवदेकोद्दिष्टत्वासंभवात् । न च महालये यथा विरुद्धयोरप्येकत्रानुष्ठानं तथाऽत्राप्यस्त्विति वाच्यम् । महालये च स्पष्टं वचनाभावात् । अस्तु वा पक्ष एकोद्दिष्टत्वमपि सांवत्सरिकवदिति यद्यभ्युपेयते तदा भर्तुः पितृपितामहप्रपितामहानां देवतात्वं द्रष्टव्यम् । अस्मिन्नेव कल्पे श्वश्र्वादित्रय्या उद्देश्यत्वं संभवति । पूर्वत्र श्वश्रूणामितिबहुवचनमपि संगच्छते । पूर्वकल्पे द्विवचने बहुवचनं द्रष्टव्यम् । वस्तुतस्तु

"श्वश्रूणां च विशेषेण मातामह्यास्तथैव च" ।

 इतिवचनस्य समूलत्वं मृग्यम् । स्वमात्रादिपार्वणचतुष्टयमपुत्रविषयकमिति