पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१४
[महालयश्राद्धदेवतासंग्रहः]
भट्टगोपीनाथदीक्षितविरचिता--

 इतिवचनप्रतिपादितशुक्लप्रतिपदेति गृहाण । तिथिवृद्धौ पोडशत्वसंपादनमिति माधवाचार्याः । एतच्च श्राद्धमन्नेनैव कार्यम् ।

तथा च गालवः--

"मृताहं च सपिण्डं च गयाश्राद्धं महालयम् ।
आपन्नोऽपि न कुर्वीत श्राद्धमामेन कर्हिचित्" इति ॥

 अत्र देवताः संग्रहे--

"ताताम्बात्रितयं सपत्नजननी मातामहादित्रयं
सस्त्रि स्त्रीतनयादि तातजननीस्वभ्रातरः सस्त्रियः ।
ताताम्बात्मभगिन्यपत्यधवयुग्जायापिता सद्गुरुः
शिष्याप्ताः पितरो महालयविधौ तीर्थे तथा तर्पणे" इति ॥

 सस्त्रीतिपाठे मातामहादीनां सपत्नीकानामित्यूहः । तत्स्त्रीति पाठे मातामहीवर्गस्य सर्वं पृथगेव ।

"महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु न ।
नवदैवतमत्रेष्टं शेषं षाट्पौरुषं विदुः ॥
ज्ञैयं द्वादशदैवत्यं तीर्थे प्रोष्ठे मघामु च ।
महालये गयाश्राद्धे वृद्धौ चान्वष्टकासु च" ॥

 इति स्मृतिभ्यां पक्षद्वयस्याप्युक्तत्वात् । अत्र शक्ताशक्तत्वेन देशाचाराद्व्यवस्था ज्ञेया । नवदैवतमिति वचनं पार्वणत्रयमत्रेतिप्रदर्शनार्थं न त्वेकोद्दिष्टनिवर्तकम् । एवं द्वादशदैवत्यमितिवचनमपि । तातजननीस्वभ्रातरस्तत्स्त्रिय इतिपाठे पितृव्यमातुलभ्रातृपत्नीनां पृथग्देवतात्वम् । तत्तदनन्तरं पृथगुल्लेख इति प्रघट्टके । अपत्यधवयुगित्यत्र सापत्यायाः सधवाया इत्युल्लेखः । शिष्टं स्पष्टम् ।

 यत्तु--

"आषाढ्याः पञ्चमे पक्षे श्राद्धं कुर्याद्दिने दिने ।
उद्दिश्य नवदैवत्यमित्येवं मनुरब्रवीत् ॥
अथैकस्मिन्दिने कुर्यात्सर्वानुद्दिश्य यत्नतः ।
महालयात्मकं श्राद्धं तद्गयासदृशं भवेत्" ॥

 इति धर्मप्रवृत्तौ वचनं तन्निर्मूलमेव । महानिबन्धेष्वदर्शनात् ।

 महालयेऽनेकब्राह्मणनिमन्त्रणाशक्तस्य विशेषः स्मृत्यन्तरे--

"एकस्मिन्ब्राह्मणे सर्वानाचार्यान्तान्प्रपूजयेत्" इति ।

 विधवायास्तु विशेषः संग्रहे--

"चत्वारि पार्वणानीह विधवायाः सदैव हि ।