पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०१

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मासिश्राद्धमासिकश्राद्धे]
१००९
संस्काररत्नमाला ।
(प्रत्याब्दिकर्तव्यतादिविचारः)
 

 दैवहीनमेकोद्दिष्टम् । ज्येष्ठो भ्राताऽनाद्यगर्भजः । तथा च शातातपः--

"अनाद्यज्येष्ठगर्भस्य भ्रातुर्नैव तु पार्वणम् ।
ऋते सपिण्डनात्तस्येत्येवं धर्मविदो विदुः" इति ॥

 आद्यगर्भे तु पार्वणमेकोद्दिष्टं वेत्यर्थः ।

यत्तु वृद्धपाराशरः--

"अपुत्रस्य पितृव्यस्य तत्पुत्रो भ्रातृजो भवेत् ।
स एव तस्य कुर्वीत पिण्डदानादिकक्रियाम् ॥
पार्वणं तेन कार्यं स्यात्पुत्रवद्भ्रातृजेन तु ।
पितृस्थाने तु तं कृत्वा शेषं पूर्ववदुच्चरेत्"

 इति, तद्देशाचाराद्व्यवस्थितं ज्ञेयमिति पृथ्वीचन्द्रोदये ।

 श्राद्धदीपकलिकायां चतुर्विंशतिमति तु--

"सदा पितृव्यभ्रातॄणां ज्येष्ठानां पार्वणं भवेत् ।
एकोद्दिष्टं कनिष्ठानां दंपत्योः पार्वणं मिथः ॥
अपुत्रस्य पितृव्यस्य भ्रातुश्चैवाग्रजन्मनः ।
मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्" इत्युक्तम् ॥

 अत्र दंपत्योः पार्वणं मिथ इति पत्न्याः पार्वणविधानं पूर्वेणैकोद्दिष्टविधानेन विकल्पते । सा च व्यवस्था देशाचाराद्व्यवस्थितेति श्राद्धप्रदीपे । पत्न्याः कर्तृत्वेऽपि पार्वणमेव ।

"सर्वाभावे स्वयं पत्न्यः स्वभर्तॄणाममन्त्रकम् ।
सपिण्डीकरणे कुर्युस्ततः पार्वणमेव च" ॥

 इति लौगाक्षिस्मृतेरिति निर्णयामृते । अन्ये तु-- एतत्पाक्षिकपार्वणपरम् ।

"भर्तुः श्राद्धं तु या नारी मोहात्पार्वणमाचरेत् ।
न तेन तृप्यते भर्ता कृत्वा तु नरकं व्रजेत्" ॥

 इतिवचनं क्षयाहे पाक्षिकैकोद्दिष्ट[१]प्रशंसार्थं न पार्वणनिषेधार्थम् । स्वभर्तृप्रभृति त्रिभ्य इत्यनेनापि विरोधो नेत्याहुः ।

 प्रचेताः--

"सपिण्डीकरणादूर्ध्वमेकोद्दिष्टं विधीयते ।
अपुत्राणां च सर्वेषामपत्नीनां तथैव च" इति ॥

 अपत्नीनां ब्रह्मचारिस्नातकादीनामिति हेमाद्रिः ।

माकर्डेयपुराणे--

"प्रतिसंवत्सरं कार्यमेकोद्दिष्टं नरैः स्त्रियाः ।
मृताहनि यथान्यायं नॄणां तद्वदिहोदितम्" इति ॥


१२७
 
  1. च. प्रसङ्गार्थ ।