पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२०२

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१०१०
[प्रत्याब्दिककर्तव्यतादिविचारः]
भट्टगोपीनाथदीक्षितविरचिता--
(क्षयाहश्राद्धस्याऽऽवश्यकता)
 

 वसिष्ठः--

"सपिण्डीकरणादूर्ध्वं यत्तु यत्र प्रदीयते ।
भ्रात्रे भगिन्यै पुत्राय स्वामिने मातुलाय च ॥
मातामहस्यासुतस्य श्राद्धं वै पितृवद्भवेत्" इति ॥

 एतच्चाऽऽवश्यकत्वार्थं न तु पार्वणार्थमिति हेमाद्रिः ।

स्मृत्यन्तरेऽपि---"पितृव्यभ्रातृपुत्राणामेकोद्दिष्टं न पार्वणम्" इति ।

 अत्रिः--

"भ्रात्रे भगिन्यै पुत्राय श्वशुरे मातुलाय च ।
पितृ[१]व्ये गुरवे श्राद्धमेकोद्दिष्टं न पार्वणम्" इति[२]

 श्वशुरे श्वशुराय । पितृव्ये पितृव्यस्य(व्याय)। ([३] न च सपिण्डीकरणादूर्ध्वं यत्र(त्तु ) यत्र प्रदीयत इतिवृद्धवसिष्ठवचनादमावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् ।)

'पितृव्यभ्रातृमातॄणामपुत्राणां तथैव च
मातामहस्य पुत्राय श्राद्धादि पितृवद्भवेत्"

 इति जातूकर्ण्यवाक्यस्य क्षयाहप्रकरणस्थत्वेन [ क्षयाहपरतया तत्सदृशवसिष्ठवाक्यस्य ] तत्परत्वात् । तत्रत्यश्राद्धशब्दस्य क्षयाहपरताय एव हेमाद्र्यादिभिरुक्तत्वाच्च । अत एव क्षयाहश्राद्धमेवाऽऽवश्यकं नान्यत् । एवं च पित्रादिवर्गचतुष्टयस्य पार्वणं, सपत्नमातृपितृव्यादीनामेकोद्दिष्टमेव । पत्न्या एकोद्दिष्टं पार्वणं वा । केचित्तु पितृव्यभ्रातृसपत्नमात्रादिश्राद्धं पार्वणमाचरन्ति । तत्र मूलं पितृवदिति पार्वणत्वस्यातिदेश इति द्रष्टव्यम् । सांवत्स[४]रादिकं विभक्तैः पृथक्कार्यम् ।

"विभक्तैस्तु पृथक्कार्यं प्रतिसं(सां)वत्सरादिकम् ।
एकेनैवाविभक्तेषु कृतं सर्वैस्तु तत्कृतम्" इति पैठीनसिस्मृतिः (तेः)

 सांवत्सरिकात्पूर्वाणि मासिकान्यैकत्रैव । तदाह लघुहारीतः--

"सपिण्डीकरणान्तानि यानि श्राद्धानि षोडश ।
पृथक्त्वे न सुताः कुर्युः पृथग्द्रव्या अपि क्वचित्" इति[५]
"अर्वाक्संवत्सराज्ज्येष्ठः श्राद्धं कुर्यात्समेत्य तत् ।
ऊर्ध्वं सपिण्डीकरणात्सर्वे कुर्युः पृथक्पृथक्" इति[६] व्यासोक्तेः ॥


  1. ङ. तृव्यगु ।
  2. ङ. ति । एकवचनं छान्दसम् । न चैवममावास्यादिष्वपि श्राद्धप्रसक्तिरिति वाच्यम् । पितृव्यभ्रा ।
  3. धनुश्चिह्नान्तर्गतो ग्रन्थः सर्वपुस्तकेषु तत्परत्वादित्यन्तग्रन्थात्परं वर्तते । तथाऽपि, अर्थानुरोधेनात्रैवापेक्षित इति अत्रैव संगृहीतः ।
  4. ख. त्सरिकादि ।
  5. क. ख. च. ति स्मृतेः अ ।
  6. क. ख. च. ति । संविभक्तधनेष्वपीत्युशनोर्वचनाच्च । व्या ।