पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/२००

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
१००८
[मासिश्राद्धमासिकश्राद्धे]
भट्टगोपीनाथदीक्षितविरचिता--
( प्रत्याब्दिककर्तव्यतादिविचारः )
 

 हेमाद्रौ वृद्धशातातपस्तु--

"पिण्डनिर्वापरहितं यत्तु श्राद्धं विधीयते ।
स्वधावाचनलोपोऽत्र विकिरस्तु न लुप्यते" ॥

 इति विकिरस्यालोपमाह । तेन विहितप्रतिषिद्धत्वाद्विकल्पः ।

व्याघ्रपादः--

"अङ्गानि पितृयज्ञस्य यदा कर्तुं न शक्नुयात् ।
स तदा वाचयेद्विप्रान्संकल्पात्सिद्धिरस्त्विति" [ इति ] ।

 प्रत्याब्दिककर्तव्यतामाह जातूकर्ण्यः--

"पितृवर्गस्य कुर्वीत श्राद्धं पार्वणवत्सुतः ।
कुर्वीत दर्शवच्छ्राद्धं मातापित्रोर्मृतेऽहनि" इति ॥

 अपुत्रसा(स)पत्नमातृमातामहीस्वपत्नीपितृव्यमातुलज्येष्ठभ्रातॄणामपि तद्दिने कार्यम् ।

"अपुत्रस्य पितृव्यस्य श्राद्धं पितृवदाचरेत्" इतिवचनात्,
"पत्नीभर्त्रोः परस्परम्" इति वचनात्,
"पितृव्यभ्रातृमातॄणां पत्न्या मातामहस्य च ।
मातामह्या मातुलस्यापुत्रत्वे श्राद्धमाचरेत्" इति वचनाच्च ।

 एतच्चैकोद्दिष्टविधिना मातामहमातामहीपार्वणव्यतिरिक्तानामेव ।

"मातामहस्य तत्पत्न्याः श्राद्धं पार्वणवद्भवेत्" ।

 इति चतुर्विंशतिमतात् । पितृव्यभ्रातृमातॄणामेकोद्दिष्टमेव ।

"पितृव्यभ्रातृमातॄणामेकोद्दिष्टं न पार्वणम्" इतिवचनात् ।

 माता[१] सपत्नमाता । पत्न्या अप्येकोद्दिष्टमेव ।

"पितृव्यभ्रातृपत्नीनां मातुर्नैव तु पार्वणम्" इतिवचनात् ।

 पित्रोः सांवत्सरिकश्राद्धेऽप्येकोद्दिष्टविधिरुक्तो यमेन--

"सपिण्डीकरणादूर्ध्वं प्रतिसंवत्सरं सुतैः ।
मातापित्रोः पृथक्कार्यमेकोद्दिष्टं क्षयेऽहनि" इति ॥

शातातपस्तु--

"सपिण्डीकरणादूर्ध्वं कुर्यात्पार्वणवत्सदा ।
प्रतिसंवत्सरं विद्वांश्छागलेयोदितो विधिः" इत्याह ॥

 अत्र देशाचारायद्व्यवस्थितविकल्प इति विज्ञानेश्वरः ।

"भ्रातुर्ज्येष्ठस्य कुर्वीत ज्येष्ठो भ्राताऽनुजस्य च ।
दैवहीनं तु तत्कुर्यादिति धर्मविदब्रवीत्" इति ॥


  1. क. ङ साप ।