पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/१४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वैश्वदेवे बलिहरणम्]
९५३
संस्काररत्नमाला ।

हरेदिति मनुवचने शेषाद्भूतबलिहरणविधानाच्छेषनाशे लोप इति न भ्रमितव्यं, प्रतिनिधित्वेन द्रव्यान्तरोपादानसिद्धेः । आश्रयिकर्मणः स्विष्टकृत आज्ये[१]नेव । अन्यथा शेषस्य द्रव्यत्वसिद्धये देवयज्ञावृत्तिप्रसङ्गादिति उच्छृङ्खलाः । शेषं दक्षिणा निनयेदित्याश्वलायनसूत्रे द्वितीयाशेषपदश्रुतिभ्यां भूतयज्ञशेषप्रतिपत्तितया भूतयज्ञाङ्गत्वप्रतीतेः शेषनाशे लोप एवेति यद्यपि प्रतीयते तथाऽपि पितृयज्ञसिद्ध्यर्थं प्रतिनिधिमुपादाय पितृयज्ञः कर्तव्य एव सत्याषाढसत्रानुसारिभिः सूत्रकृता प्रतिपत्तित्वस्यानुक्तेः । ब्राह्मणभोजनं वा पितृयज्ञत्वेन कर्तव्यम् ) । नक्तमेव वैहायसः । रात्रावेव वैहायसः कर्तव्यः । रात्रावाकाश एव देयः । दिवा भूमौ ।

 तथा च बौधायनः-- "अथाऽऽकाश उत्क्षिपन्ति ये भूताः प्रचरन्ति नक्तम्"

 ([२] स्मृतिरत्नाकरे जातकर्ण्यस्तु--

"वायसेभ्यो बलिं रात्रौ नैव दद्यान्महीतले ।
ये भूताः प्रचरन्तीति पात्रे दद्याद्बलिं सुधीः" ॥

 इति पात्रे बलिदानमाह ।

 स्मृत्यन्तरे--

"द्विजो गृहबलीन्दत्त्वा नैव पश्येत्कदाचन ।
स्वयं नैवोद्धरेन्मोहादुद्धारे श्रीर्विनश्यति" इति ॥

पृथ्वीचन्द्रोदये--

"अनुद्धृत्य बलीनश्नन्प्राणायामान्षडाचरेत् ।
स्वयमुद्धरणे चैव प्राजापत्यं समाचरेत् ॥

बलीन्वैश्वदेवबलीन् । दर्शने तु प्रायश्चि[३]त्तानुक्तेः

गायत्र्यष्टशतं चैव प्राणायामत्रयं तथा ।
प्रायश्चित्तमिदं प्रोक्तं नियमातिक्रमे सति" ॥

 इति सामान्यप्रायश्चित्तमेव ।

"विष्णुस्मरणमेव स्यात्सर्वदोषनिबर्हकम्" ।

 इति वचनाद्विष्णुस्मरणमात्रं वा ।)

 धर्मसूत्रे--"एतानव्यग्रो यथोपदेशं कुरुते नित्यः स्वर्गः पुष्टिश्च" इति ।


१२०
 
  1. क. ज्येनैव ।
  2. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ख पुस्तकेऽयं ग्रन्थः स यथा--"अपर आह । एवकारो भिन्नक्रमः । नक्तमुत्तमेन बलिरिति तदन्यतराणां रात्रौ निवृत्तिरिति व्याख्यातमुज्ज्वलाकृता" इति । क. पुस्तके त्वयं ग्रन्थोऽपि लिखितोऽस्ति तदुपरि धनुश्चिह्नान्तर्गतोऽपि ग्रन्थोऽस्ति ।
  3. च. श्चित्तविशेषानु ।