पृष्ठम्:संस्काररत्नमाला (भागः २).pdf/११४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
९२२
[वैश्वदेवप्रकरणम्]
भट्टगोपीनाथदीक्षितविरचिता--

 यदा गवामप्यलाभस्तदा विष्णूक्तम्--

"भिक्षुकाभावे गोभ्योऽन्नं दद्यादग्नौ वा प्रक्षिपेत्" इति ।

 मनुष्ययज्ञेऽप्येवमेव प्रतिपत्तिकर्मेति मदनपारिजाते ।

 अत्राप्यशक्तौ मनूक्तम्--

"दद्यादहरहः श्राद्धमन्नाद्येनोदकेन वा ।
पयोमूलफलैर्वाऽपि पितृभ्यः प्रीतिमावहन्" इति ॥

 पयः क्षीरम् । एतच्च नित्यश्राद्धं श्राद्धान्तरे कृते न नियतम् ।

 तथा च मार्कण्डेयः--

"नित्यक्रिया पितॄणां तु केचिदिच्छन्ति मानवाः ।
न पितॄणां तथैवान्ये शेषं पूर्ववदाचरेत्" इति ॥

 नित्यक्रिया नित्यश्राद्धम् । पितॄणां तथैव तस्मिन्दिने श्राद्धान्तरं चेत्तदा नैतच्छ्राद्धं कार्यमि[१]त्यन्य आहुः । शेषं वैश्वदेवादिकम् । अत्रैवं व्यवस्था--यत्रामावास्यानान्दीमुखश्राद्धादिषु नित्यश्राद्धदेवता इष्टा भवन्ति न तत्र नित्यश्रादं, यत्र च सांवत्सरिकादिषु नेष्टा नित्यश्राद्धदेवतास्तत्र कर्तव्यमिति ।

 तथा च चमत्कारखण्डे--

"नित्यश्राद्धं प्रकुर्वीत प्रसङ्गाद्यत्र(न्न) सिध्यति ।
श्राद्धान्तरे कृतेऽन्यत्र नित्यत्त्वात्तन्न हापयेत्" इति ॥

इति प्रसङ्गान्नित्यश्राद्धविधिरुक्तः ।)

([२]पितॄनुद्दिश्यैकं ब्राह्मणं भोजये[३]दपि वा दक्षिणेनाग्निं दक्षिणाग्रान्दर्भान्संस्तीर्य तेषु पिण्डं ददाति पितृभ्यः स्वधाऽस्तु" इति बौधायनोक्तेः,

"पितृयज्ञो भवेच्छ्राद्धं पित्र्यो बलिरथापि वा"

 [४]ति कात्यायनोक्तेश्च श्राद्धबलिदानयोर्विकल्प इति केचित् । अन्ये तु स्वधा पितृभ्य इत्यत्र देवपितॄणामेव देवतात्वं न मनुष्यपितॄणाम् । तेन श्राद्धे मनुष्यपितॄणामेव देवतात्वाच्छ्राद्धबलिदानसमुच्चयसिद्धिरित्याहुः । बौधायनकात्यायनवचनयोः पितृशब्दोऽग्निष्वात्तादिपितृपर एव वक्तव्यः । अन्यथा विषयस्य भिन्नत्वेन विकल्पानुपपत्तेः । पित्राद्युद्देश्यकं नित्यश्राद्धं भिन्नमेव । यद्यपि श्राद्धशब्दस्य मृतपित्रुद्देश्यकत्वसत्त्व एव मुख्या प्रवृत्तिस्तथाऽपि जीव


  1. क. मित्येक आ ।
  2. धनुश्चिह्नान्तर्गतं ङ. पुस्तके नास्ति ।
  3. च. येदित्यनन्तरोदाहृतबौधायनवचनात्पितृयज्ञो ।
  4. च. इत्यनन्तरोदाहृतकात्यायनवचनाच्च श्रा ।