पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७१९

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[वन्ध्यात्वहरं सुवर्णधेनुदानम्]
७११
संस्काररत्नमाला

 हिरण्येन यथाशक्तीति । "पलेन वा तदर्धेन तदर्धेनापि वा पुनः" ॥
 इति परिभाषोक्तप्रकारेण कुर्यादित्यर्थः । धेनुं पलेन वत्सं च पादेनेति

मुख्यकल्पप्रदर्शनार्थम् ।

धेनुं रौप्यखुरां रत्नं तस्याः पुच्छे नियोजयेत् ।
घण्टां गले निबध्नीयात्सवत्सां प्राङ्मुखः सुधीः ॥
चन्दनागरुकर्पूरगन्धमाल्यैः सुशोभनैः ।
उपचारैः षोडशभिर्नैवेद्यं पायसं भवेत् ॥
मोदकांश्च तथाऽपूपान्गुडं लवणमेव च ।
जीरकं च सुविस्तीर्णे शूर्पे वेणुमये दृढे ॥
धेनोरेकं प्रदातव्यं ब्राह्मणस्त्रीषु चैव हि ।
षडष्टौ दश वा दद्यात्तदनन्तरमेव च ॥

 उपचारैः षोडशभिरित्यत्र पूजयेदिति शेषः । मोदकादिभिः परिपूरितमेक शूर्पं धेनोः पुरतः स्थापयित्वोक्तद्रव्यपरिपूरितानि शूर्पाणि दशाष्टौ षड्वा सभर्तृकाभ्यो ब्राह्मणीभ्यो दद्यादित्यर्थ इति महार्णवः ।

ब्राह्मणं सर्वशास्त्रार्थकुशलं सर्ववेदिनम् ।
विद्याविनयसंपन्नं शान्तं चैव जितेन्द्रियम् ॥
अलोलुपं सर्वजनप्रियं कल्मषवर्जितम् ।
आहूय भक्त्या संपूज्य वस्त्राद्यैर्गन्धपुष्पकैः ।।
तेनैव कारयेत्पूजामादितो धेनुवत्सयोः ।
होमं च कारयेत्तत्र समिदाज्यचरूत्कटम् ॥
सोमो धेनुमिति मन्त्रं समुच्चार्य ततः पुनः ।

 पूजायामप्ययमेव मन्त्रः । अत्र संयोगपृथक्त्वन्यायेन धेनुरपि देवतेति महार्णवः । अत्र समिदादिभिः प्रत्येकमष्टोत्तरसहस्रहोमं कुर्यात् , उत्कटं कारयेदित्यभिधानादित्यपि सः ।

प्राङ्मुखायोपविष्टाय प्रदद्यात्तामुदङ्मुखः ।
मन्त्रेण तस्य विधिवत्पुच्छं हस्ते निधाय च ॥
धेनुर्याऽङ्गिरसां सत्रे प्रविष्टा सुरभेश्च या ।
दुहिता या मया भानोरग्नेश्च वरुणस्य च ॥
या वै गावः प्रवर्तन्ते वनेषूपवनेषु च ।
प्रीणन्तु तामनुगृहं पुत्रपौत्रप्रदाः सुखम् ॥