पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७१४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
७०६
भट्टगोपीनाथदीक्षितविरचिता-- [नागबलिप्रयोगः]

 दशहस्तेन दण्डेन त्रिंशद्दण्डा निवर्तनम् । सुलक्षणोपरवत्त्वावदिदोषरहिता । "पलं च कुडवः प्रस्थः" इति वचनतो द्रोणाढकप्रस्थलक्षणं द्रष्टव्यम् । "चतुःसौवर्णिको निष्कः" इति निष्कलक्षणम् । स्वमानेन राजतमाषमानेन ।

 इत्थं पूर्वं विधायोक्तदिने सर्पसंस्कारं कुर्यात् । कर्ता प्रातः कृतनित्यक्रियः संभृतसंभारः पुण्यतीर्थादिप्रशस्तदेशं गत्वा सपत्नीकः परिहितधौतवासाः प्राणानायम्य गुर्वाज्ञां लब्ध्वा मिश्रितैः प्रियंगुव्रीहिगोधूमतिलपिष्टैरेतदनन्यतमपिष्टेन वा सर्पाकृतिं कृत्वा शूर्पे निधाय सर्पं प्रार्थयेत्--

"एहि पूर्वं मृतः सर्प अस्मिन्पिष्टे समाविश ।
संस्कारार्थमहं भक्त्या प्रार्थयामि समासतः" इति ॥

 ततः--

"ॐ भुजङ्गेशाय विद्महे सर्पराजाय धीमहि ।
तन्नो नागः प्रचोदयात्" ॥

 इति भुजंगगायत्र्याऽऽवाहनादिषोडशोपचारैः पूजां कृत्वा पुष्पाञ्जलिं दत्त्वा प्रणिपत्य भोः सर्पेमं बलिं गृहाण ममाभ्युदयं कुर्विति बलिं समर्प्य हस्तौ पादौ प्रक्षाल्याऽऽचामेत् ।

 ततः प्राणानायम्य संकल्पं कुर्यात् । मयेह जन्मनि जन्मान्तरे वा ज्ञानादज्ञानाद्वा कृतेन सर्पवधेन जनितस्य दोषस्य परिहारार्थं सर्पसंस्कारकर्म करिष्य इति संकल्प्योल्लेखनादिना संस्कृते देशे लौकिकाग्निं प्रतिष्ठाप्य प्रज्वाल्य[१]समित्त्रयमादाय श्रद्ध एहीत्यादिप्राणायामान्तं कृत्वा सर्पसंस्कार होमकर्मणि या यक्ष्यमाणा इत्यादि प्रसाधनीदेव्यन्तं व्याहृत्यन्तं वोक्त्वा प्रधानहोमे--अग्नावग्निं वायुं सूर्यं चैकैकयाऽऽज्याहुत्या यक्ष्ये, सर्पमुखे समस्तव्याहृतिभिः प्रजापतिमेकयाऽऽज्याहुत्या यक्ष्य इत्युक्त्वा समिधोऽग्नावाधायाग्नेराग्नेय्यां दिशि भूमिं जलेन प्रोक्ष्य तत्र चितिं कृत्वाऽग्निं चितिं च तूष्णीं परिषि[२]च्याऽऽग्नेय्यग्रकैर्दर्भैः पिण्डपितृयज्ञवत्परिस्तीर्याग्नेरुत्तरतो दर्भानास्तीर्य तत्र पात्राण्यासादयेत् । दर्वीमाज्यस्थालीं[३] प्रोक्षणीपात्रमुपवेषमिध्मं बर्हिः संमार्गदर्भानवज्वलनदर्भानाज्यमित्यासाद्य पवित्रे कृत्वा प्रोक्षणीः संस्कृत्य पात्राणि प्रोक्ष्य दर्वीं संमृज्याऽऽज्यं संस्कृत्य परिधीन्परिधायादित इति परिषिच्येध्मं मन्त्रेणाभ्याधायाऽऽघाराद्यन्वाधानोत्कीर्तनानुसारेण प्रसाधनीदेवीहोमान्नं व्याहृतिहोमान्तं वा कुर्यात् ।



  1. च. ल्य ध्यात्वा स ।
  2. ङ. च. षिच्य दक्षिणाप्रागग्रैर्दर्भैः परिस्तीर्य ।
  3. ग. लीं प्रणीतानां प्रो ।