पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
६९६
भट्टगोपीनाथदीक्षितविरचिता-- [गर्भाधानप्रकरणम्]
( गर्भाधानप्रयोगः )
 

नान्दीश्राद्धोत्तरं वा देवताविसर्जनम् । ब्राह्मणभोजनभूयसीदानादिकं तु द्वितीयदिन एव । प्रधानात्पूर्वमेतत्करणस्यात्यन्तविरुद्धत्वादेतेषां प्रधानोत्तराङ्गत्वस्यैव सर्वत्र दृष्टत्वात् । सर्वाण्युपगमनानि समन्त्राणि भवन्तीत्यात्रेयो मुनिर्मन्यते । प्रतिप्रधानं गुणावृत्तिरिति तदाशयः । बादरायणस्तु यद्विवाहोत्तरं चतुर्थ्यां राज्यामुपगमनं यच्च रजोदर्शनोत्तरं चतुर्थ्यादिषूपगमनं तदेव समन्त्रकं नान्यदिति मन्यते । प्रथमस्य स्त्रीसंस्कारार्थत्वाद्द्वितीयस्य गर्भाधानार्थत्वादित्याशयः । यदि दैवाच्चतुर्थीकर्म न कृतमृतुश्च प्राप्तस्तदा पूर्वकृच्छ्रात्मकप्रायश्चित्तपूर्वकं चतुर्थीकर्म कृत्वाऽनन्तरं गर्भाधानसंस्कारः कर्तव्यः । दुष्टमासादौ प्रथमरजोदर्शने ताम्बूलभक्षणादिमङ्गलाचारं न कुर्यात् । द्वितीयादौ शुभशान्तिपूर्वकं कुर्यादिति केचित् । प्रथमे दुष्टरजोदर्शने द्वितीयं प्रतीक्षेत्(त)। तस्मिन्नप्यशुभे विस्तारेण शान्तिं कुर्यादित्यप्यन्ये । प्रथम एव यथाशक्ति शान्तिं चरेत् । द्वितीयादावप्यशुभे विस्तारेण शान्तिं कृत्वा मङ्गलाचारं गर्भाधानं च कुर्यादित्यपरे । तृतीयेऽपि दुष्टेऽतिविस्तारेण शान्तिं कृत्वा गर्भाधानं कुर्यात् । न तु प्रथमद्वितीययोः शान्तिं कृत्वाऽपीति बहवः । तत्र युक्तं ग्राह्यम् । अत्रैकस्मिन्नप्यशुभे प्रभूते दोषे वक्ष्यमाणा शान्तिः कार्या । द्वित्राद्यशुभसंनिपाते तु तत्सूचितबह्वशुभनिरासार्थवक्ष्यमाणाहुतिसंख्याविवृद्ध्या कार्या यथाशक्तीत्यादि ज्ञेयम् । इति गर्भाधानप्रयोगः ।


 एवं कृतेऽपि गर्भाधाने यदा गर्भो नोत्पद्यते तदा प्रतिबन्धकीभूतप्रेतनिवृत्त्यर्थं नारायण[१]बलिनागबली कार्यौ । तत्र यद्यपि बौधायनसूत्रस्यैव यजु[२]र्वेदिनामभ्यर्हितत्वेन ग्राह्यत्वं तथाऽपि नागबलिसूत्रस्येदानीमत्रानुपलम्भा[३]द्बाह्वृ[४]च एव नागबलिप्रयोगः प्रदर्श्यते । बौधायनोक्तनारायणबलिविधिसत्त्वेऽपि संनियोगशिष्टत्वा[५]द्बाह्वृ[६]च एवोच्यते । ([७]बौधायनसूत्रोक्तरीत्या क्रियमाणे त्वर्धजरतीयन्याय आपद्येतेति ।)

 अथ नारायणबलि[८]गृह्यपरिशि[९]ष्टम्--

"अथ नारायणबलिरर्वाक्संवत्सराच्छुद्धे काले शुक्लैकादश्यां स्नातः शुचौ
देशे विष्णुं वैवस्वतं यमं च यथावदभ्यर्च्य तदग्रे तिलमिश्रान्मधुघृतप्लु



  1. क. णना ।
  2. क. ख. जुषाम ।
  3. क.म्भाद्बह्वृ ।
  4. ख. ङ. च. ह्वृच्य ए ।
  5. क. त्नाद्बह्वृ ।
  6. ख. ड. ह्वृच्य ए ।
  7. धनुश्चिह्नान्तर्गतग्रन्थस्थाने ख. पुस्तकेऽन्यथा ग्रन्थः स यथा--"बौधायनसूत्रोक्तस्येदानीमतीव प्रचाराभावान" इति ।
  8. ग. लिर्गृह्य ।
  9. ग. शिष्टे । अ ।