पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/७०५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नारायणबलिप्रयोगः]
६९७
संस्काररत्नमाला

तान्दश पिण्डान्विष्णुरूपं प्रेतं ध्यायन्काश्यपगोत्रासौ विष्णुदैवतायं ते पिण्ड इति दक्षिणाग्रेषु दर्भेषु दक्षिणामुखः प्राचीनावीती पराचीनेन पाणिना दत्त्वा पिण्डानर्घ्यादिभिरभ्यर्च्य प्रवाहणान्तं कृत्वा नद्यां क्षिपेत्, अथ रात्रावयुग्मान्ब्राह्मणान्निमन्त्र्योपोषितः श्वो मध्यंदिने विष्णुमभ्यर्च्य प्रेतमुद्दिश्य ब्राह्म[१]णानेकोद्दिष्टविधिना भोजयित्वा तृप्तेषु ब्राह्मणसमीपे पिण्डविधिना निनयनान्तं तूष्णीं कृत्वा विष्णवे ब्रह्मणे शिवाय सपरिवाराय यमाय च विष्णो अयं ते पिण्ड इत्येवं चतुरः पिण्डान्भक्तशेषेण दक्षिणसंस्थं दत्वाऽथ पञ्चमं काश्यपगोत्र देवदत्तेति प्रेतं ध्यात्वा तद्रूपाय विष्णो अयं त इति दद्यादथाऽऽचान्तान्दक्षिणया संतोष्यैकं तेषु गुणवन्तं विशेषतो वस्त्राभरणगोहिरण्यैः प्रेतबुद्ध्या तोषयेदथ तैः पवित्रपाणिभिः प्रेताय काश्यपगोत्रा[२]य ते तिलोदकाञ्जलिरिति तिलोदकं दापयित्वा[३]ऽनेन नारायणबलिकर्मणा भगवान्विष्णुरिमं देवदत्तं शुद्धमपापमर्हं करोत्विति वाचयित्वा विसृजेदेष नारायणबलिकल्प एवमन्यामपि स्वाभिमतदेवतां यमद्वितीयायामभ्यर्च्य विधिमिमं कुर्यात्सोऽप्येनमपापं करोति न तु पुण्यकृतोऽपि बलिमेनमकृत्वा पारलौकिकं कुर्यात्कृतं नोपतिष्ठतेऽन्तरिक्षे विनश्यति तस्माद्यथासंभवमपि कुर्यात्" इति ।

 देवदत्तेति तत्तन्नाम्न उपलक्षणम् । प्रेतस्य नामाज्ञाने काश्यपगोत्र विष्णुरूप प्रेतेत्येवं ध्यानम् ।

अथ प्रयोगः ।

 कर्ता शुक्लैकादश्यां नदीतीरादिशुचौ देशे स्नानादिनित्यक्रियान्त आचम्य प्राणानायम्य देशकालौ संकीर्त्य मदीयकुलाभिवृद्धिप्रतिबन्धक[४]प्रेतस्य प्रेतत्वनिवृत्त्यर्थं नारायणबलिं करिष्य इति संकल्प्य कलशस्थापनविधिना स्थापितकलशद्वये सुवर्णनिर्मितप्रतिमयोर्विष्णुमावाहयामि[५] वैवस्वतं यममावाहयामीति क्रमेणाऽऽवाह्य पुरुषसूक्तेन यमाय सोममिति[६] च क्रमेण षोडशोपचारैः संपूज्य तत्पूर्वभागे रेखायां दक्षिणा[७]ग्रकुशास्तरणान्ते शुन्धतां विष्णुरूपी प्रेत इति[८] दश[९]सु स्थानेषु दक्षिणसंस्थमपो निनीयं[१०] तत्र मधुघृतप्लुतान्दश पिडान्सतिलान्काश्यप



८८
 
  1. ग. ह्मणमेको ।
  2. क. त्रायेति ति ।
  3. ग. ड. त्वा तेन ।
  4. ग. च. करूपप्रे ।
  5. ख. ग. ड. च. °मि य ।
  6. ग. ड. ति क्र ।
  7. ख. ग. ड. च. णाग्रे कु ।
  8. ग. ति कुशस्थाने द ।
  9. क. शस्थाने द ।
  10. ख. ग. ड. च. य म ।