पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[विवाहः]
५२७
संस्काररत्नमाला
( वैधव्यपरिहारोपायः )
 

विवाहकृत्यं निखिलं विवाहभे विलोकयेन्नात्र बलं हिमद्युतेः ।
नवत्रिषष्ठेऽह्नि विवाहपूर्वतो न वर्णको मण्डपतैलमङ्गलम्" इति ।


 दलनं गोधूमादेः पिष्टकरणम् । कण्डनं तण्डुलादेर्मुशलाघातादिना शोधनम् । व्यञ्जनं पर्पटादि । मोदकानि घृतपाचितान्नानि । यवारो(रं) यवारकः(कं) 'चिकसा' इति । वारक इत्यपि पाठः । वारको मङ्गलकलशः । मण्डपो जनाश्रयः । वेदिर्वधूवरयोरुपवेशनार्थं चत्वरम् । कुङ्कुमं गन्धादि । वर्णकं चूर्णगैरिकचित्रलेखनादि । अनेन मार्जनोपलेपनादिकमपि संग्राह्यम् । निखिलमनन्तरोक्तम् ।

 अथ कन्याया जन्मकालिकग्रहादिसूचितवैधव्यपरिहारोपायः कर्मविपाके--

"ब्राह्मणं साधुमामन्त्र्य संपूज्य विविधार्हणैः ।
तस्मै दद्याद्विधानेन विष्णुमूर्तिं चतुर्भुजाम् ॥
शुद्धवर्णां सुवर्णेन वित्तशक्त्याऽथवा कृताम् ।
रुचिरां निर्मितां शङ्खगदाचक्राब्जसंयुताम् ॥
दधानां वाससी पीते कुमुदोत्पलमालिनीम् ।
सदक्षिणां च तां दद्यान्मन्त्रमेतमुदीरयेत् ॥
यन्मया प्राचि जनुषि घ्नन्त्या(त्या) पतिसमागमम् ।
विषोपविषशस्त्राद्यैर्हतो वाऽतिविरक्तया ॥
प्राप्नुवन्त्या(त्या) महाघोरं यशःसौख्यधनापहम् ।
वैधव्याद्यतिदुःखौघनाशाय सुखलब्धये ॥
बहुसौभाग्यलब्ध्यै च महाविष्णोरिमां तनुम् ।
सुवर्णनिर्मितां शक्त्या तुभ्यं संप्रददे द्विज ॥
अनघाऽद्याहमस्मीति त्रिवारं प्रजपेत्ततः ।
एवमस्त्विति तस्योक्तिं गृहीत्वा स्वगृहं विशेत्" इति ॥

 सुवर्णशब्दोऽत्र जातिवाची । परिमाणं तु पलतदर्धतदर्धान्यतमं शक्त्या ज्ञेयम् ।

अथ प्रयोगः ।

 कन्या स्नानाचमने कृत्वा देशकालौ संकीर्त्य वैधव्यहरं महाविष्णुमूर्तिदानं करिष्य इति संकल्प्य गणेशं संपूज्य साधुं विनीतमध्ययनसंपन्नं ब्राह्मणमाहूय तमाचार्यत्वेन वृत्वा विविधैरुपचारैर्यथाविभवं संपूज्य तद्धस्तेनाग्न्यु