पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/५३६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
५२८
[विवाहः]
भट्टगोपीनाथदीक्षितविरचिता--
( वैधव्यहरप्रतिमादानविधिः, कुम्भविवाहः )
 

त्तारणं प्राणप्रतिष्ठां षोडशोपचारैः पूजनं च कारयेत् । वस्त्रार्पणकाले पीते वाससी दापनीये । पुष्पार्पणकाले कुमुदोत्पलमालाऽपि दापनीया ।

 पूजान्ते देवं प्रणम्य--

"यन्मया प्राचि जनुषि घ्नन्त्या(त्या) पतिसमागमम् ।
विषोपविषशस्त्राद्यैर्हतो वाऽतिविरक्तया ॥
प्राप्नुवन्त्या(त्या) महाघोरं यशःसौख्यधनापहम् ।
वैधव्याद्यतिदुःखौघनाशाय सुखलब्धये ॥
बहुसौभाग्यलब्ध्यै च महाविष्णोरिमां तनुम् ।
सुवर्णनिर्मितां शक्त्या तुभ्यं संप्रददे द्विज" ॥

 इति पठित्वा तां ब्राह्मणाय दद्यात् ।

 ततः सुवर्णं दक्षिणां दत्त्वाऽनघाऽद्याहमस्मीति त्रिर्वदेत् । एवमस्त्वित्याचार्यस्त्रिवारं प्रतिब्रूयात् ।

 ततो यथाशक्ति ब्राह्मणान्भोजयित्वा कर्मेश्वरायार्पयेत् । एवं कृते विवाहयोग्या भवति ।

इति वैधव्यहरप्रतिमादानविधिः ।

अथ कुम्भविवाहः ।

 अथवा वैधव्यपरिहाराय कुम्भविवाहः कार्यः । स चोक्तस्तत्रैव--

"विवाहात्पूर्वदिवसे चन्द्रताराबलान्विते ।
विवाहोक्ते तथा लग्ने कन्यां कुम्भेन चोद्वहेत् ॥
सूत्रेण वेष्टयेत्पश्चाद्दशतन्तुविधानतः ।
कुम्भमालंकृतं देहं तयोरेकान्तमन्दिरे ॥
ततः कुम्भं च निःसार्य प्रभज्य सलिलाशये ।
ततोऽभिषेचनं कुर्यात्पञ्चपल्लववारिभिः" इति ॥

 आ समन्ताच्चन्दनपुष्पादिभिरलंकृतं कुम्भं कन्यादेहं च वेष्टयेदित्यन्वयः ।  तयोस्तदुभयसंबन्धिनि मन्दिरे ।

अथ प्रयोगः ।

 कन्याविवाहकर्ताऽऽचम्य प्राणानायम्य देशकालौ सकीर्त्य ममास्याः कन्याया वैधव्यहरं कुम्भविवाहं करिष्य इति संकल्प्य गणेशपूजनादिनान्दी