पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४२
[नान्दीश्राद्धपार्वणविचारः]
भट्टगोपीनाथदीक्षितविरचिता--

तन्न । तस्या एकोद्दिष्टदेवतात्वेन पार्वणेऽनुप्रवेशाभावात् । आपरपक्षिकान्वष्टक्यादिश्राद्धवत्प्रापकवचनाभावाच्च । मातामहपार्वणे मुख्यमातामह्यादिषु जीवन्तीषु तत्सपत्नीभिः सपत्नीकत्वगुणोपपत्तिर्द्रष्टव्येति केचित् । वर्गत्रयाद्यानां जीवने सुतसंस्कारेषु नान्दीश्राद्धलोप एव । एवं स्वस्य द्वितीयादिविवाहाङ्गत्वेन नान्दीश्राद्धं कुर्वञ्जीवत्पितृकस्तु पितुः पित्रादीनुद्दिश्य पार्वणं कुर्यात् । जीवत्पितृपितामहस्तु पितामहस्य पित्रादीनुद्दिश्य पार्वणं कुर्यात् । अत्र पितुरित्यस्य स्थाने पितामहस्य निर्देशः । एवं मातृमातामहपार्वणयोरपि । एवमेव जातकर्मनिमित्तके पुरुषार्थे नान्दीश्राद्धे जातकर्माङ्गभूतद्वितीयनान्दीश्राद्धपुत्रप्रथमविवाहाङ्गभूतनान्दीश्राद्धे तु सुतसंस्काराङ्गकनान्दीश्राद्धवदेव कार्ये इत्येकं मतम् । सुतसंस्कारेष्वित्युद्वाहपुत्रजननव्यतिरिक्तसुतसंस्कारपरम् । एवं च प्रथमविवाहपुत्रजननयोरपि येभ्य एव पिता दद्यादितिशास्त्रानुरोधेनैव नान्दीश्राद्धं भवतीत्यपरं मतम् । जीवत्पितृकः सुतसंस्कारव्यतिरिक्तकर्मसु येभ्य एवेतिशास्त्रात्पितुः पितामहादीनुद्दिश्य स्वमातृमातामहयोरजीवतोस्तदुद्देशेन पार्वणद्वयं च कुर्यादिति केचिद्वदन्ति । तन्न । परस्परविरुद्धस्य येभ्य एवेतिशास्त्रस्य गृह्यपरिशिष्टस्य चैकत्र प्रवृत्त्ययोगात् । यदा तु पितृव्यमातुलादयः कन्याविवाहं कुमारस्योपनयनमुपनीतस्य प्रथमविवाहं वा कुर्युस्तदा संस्कार्यस्याजीवत्पितृमातमातामहकत्वे तत्पित्रादीनुद्दिश्य पार्वणत्रयं कुर्युः । सोदरज्येष्ठभ्रातुः प्रयोगे विशेषो नास्ति, तदीयपित्रादीनां संस्कार्यपित्रादिभिरभेदात् । सापत्नज्येष्ठस्तु संस्कार्यस्य मात्रादीरुद्दिश्य मातृपार्वणं कुर्यादिति केचित् । मातृपार्वणलोप एवात्रेत्यन्ये । पितृव्यादिस्तु सर्वेषु पार्वणेषु संस्कार्यस्येति सविशेषणप्रयोगं कुर्यात् । संस्कार्यस्य जीवत्पितृमातृमातामहकत्वे तस्य पितुः पित्रादीनुदिश्य पार्वणत्रयं कुर्यात् । एवं प्रथमविवाहेऽपि कर्त्रन्तराभाववशेन वर एव नान्दीश्राद्धं कुर्वञ्जीवत्पितृकः पितुः पित्रादीनुद्दिश्य पार्वणं कुर्यात् । एवं मातृमातामहपार्वणयोरपीति केचित् । अन्ये त्वस्मिन्विषये तत्तद्वर्गाद्यजीवने तत्तत्पार्वणलोप एवेति वदन्ति ।

"आत्मीकृत्य सुवर्णेन परकीयां तु कन्यकाम् ।
धर्म्येण विधिना दातुमसगोत्रोऽपि युज्यते" इति स्कान्दात् ।
"अनाथां कन्यकां दत्त्वा सदृशे नाऽधिके वरे ।
द्विगुणं फलमाप्नोति कन्यादाने यदीरितम्" ॥