पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४७

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[मातृकापूजनप्रयोगः]
४३
संस्काररत्नमाला ।

 इति विष्णुधर्मोत्तरवचनाद्वा केनापि हेतुना कन्यां दातुमशक्नुवता दानाधिकारिणा त्वं कन्यादानं कुर्विति प्रार्थनाद्वा यः परकन्यां दातुमिच्छति सोऽपि संस्कार्यकन्यायाः पित्रादीनुद्दिश्य तस्या जीवत्पितृकत्वे तदीयमात्राद्युद्देश्यकपार्वणानुष्ठानं यथासंभवं कुर्यात् । दत्तकपुत्रस्तु यदि लब्धबीजिरिक्थस्तदोभौ पितरौ पितामहौ प्रपितामहौ चोद्दिश्य कुर्यात् । एवमितरयोः पार्वणयोर्बोध्यम् । यदि तु बीजिरिक्थग्रहणेऽधिकार्यन्तरसंभवात्

"गोत्ररिक्थे जनयितुर्न भजेद्दत्तिमः सुतः"

 इति शास्त्रादलब्धतद्रिक्थस्तदा प्रतिग्रहीतृकुलसंबद्धपित्राद्युद्देश्यकमेव कुर्यात् ।

मातृकापूजनप्रयोगः ।

 अथ प्रयोगः । कर्ता पुण्याहवाचनसंकल्पकाले यदि मातृकापूजनसंकल्पो न कृतस्तदाऽमुककर्माङ्गभूतं मातृकापूजनं करिष्य इति संकल्पं कृत्वा मातृपितामहीप्रपितामहीमातामहीमातुःपितामहीमातुःप्रपितामहीपितृष्वसृमातृष्वसॄणां मध्ये यावत्यो जीवन्ति तावतीः कुङ्कुमादिभिर्यथायोग्यं संपूज्य गोमयेनोपलिप्ते रङ्गवल्ल्याद्यलंकृते देशे कृताग्न्युत्तारणप्राणप्रतिष्ठासु संस्थापितासु प्रतिमासु अभावे पटादौ लिखितास्वक्षतपुञ्जेषु वा गोर्यादिदेवता आवाहयेत् ।

 तद्यथा--गौर्यै नमो गौरीमावाहयामि । पद्मायै नमः पद्मामावाहयामि । शच्यै नमः शचीमावाहयामि । मेधायै नमो मेधामावाहयामि । सावित्र्यै नमः सावित्रीमावाहयामि । विजयायै नमो विजयामावाहयामि । जयायै नमो जयामावाहयामि । देवसेनायै नमो देवसेनामावाहयामि । स्वधायै नमः स्वधामावाहयामि । स्वाहायै नमः स्वाहामावाहयामि । मातृभ्यो नमो मातॄरावाहयामि । लोकमातृभ्यो नमो लोकमातॄरावाहयामि । धृत्यै नमो धृतिमावाहयामि । पुष्ट्यै नमः पुष्टिमावाहयामि । तुष्ट्यै नमस्तुष्टिमावाहयामि । अमुकनाम्न्यै कुलदेवतायै नमोऽमुकनाम्नीं कुलदेवतामावाहयामि । ब्राह्म्यै नमो ब्राह्मीमावाहयामि । माहेश्वर्यै नमो माहेश्वरीमावाहयामि । कौमार्यै नमः कौमारीमावाहयामि । वैष्णव्यै नमो वैष्णवीमावाहयामि । वाराह्यै नमो वाराहीमावाहयामि । इन्द्राण्यै नम इन्द्राणीमावाहयामि । चामुण्डायै नमश्चामुण्डामावाहयामि । गणाधिपाय नमो गणाधिपमावाहयामि । दुर्गायै नमो दुर्गामावाहयामि । क्षेत्रपालाय नमः क्षेत्रपालमावाहयामि । वास्तोष्पतये नमो वास्तोष्पतिमावाहयामि । इत्यावाहयेत् ।