पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[नान्दीश्राद्धाधिकारिणः]
४१
संस्काररत्नमाला ।

मपराह्णे मातामहपार्वणमिति । अत्राप्यशक्तौ पूर्वस्मिन्नहनि पूर्वाह्ण एव पार्वणत्रयं तन्त्रेण कार्यं, तदारम्भदिन एव वा । पुत्रजन्मनि तु भुक्तवताऽपि पुत्रजन्मानन्तरमेव रात्रावपि कार्यम् । यज्ञादौ क्रियमाणे नान्दीश्राद्धेऽमूला दर्भा हस्तयोर्धारणीयाः । विवाहादिमङ्गलकर्मादौ क्रियमाणे दर्भस्थाने दूर्वा एव । अग्न्याधानसोमयागादौ क्रियमाणे नान्दीश्राद्धे दक्षक्रतू, अन्यत्र सत्यवसू इति केचित् । गर्भाधानपुंसवनसीमन्तेष्वपि दक्षक्रतू इत्यन्ये । गर्भाधानपुंसवनसीमन्तसोमेष्वेव दक्षक्रतू नान्यत्रेत्यपरे ।

नान्दीश्राद्धाधिकारिणः ।

 अथाधिकारिणः । प्रथमविवाहान्तेषु सुतसंस्कारेषु पिता वृद्धिश्राद्धं कुर्यात् । द्वितीयादिविवाहे तु वर एव कुर्यात् । प्रथमविवाहे यदि पित्रादीनां सर्वेषां वक्ष्यमाणानामधिकारिणामभावस्तदाऽपि स्वयमेव । प्रवासादिना पितुरभावेन ज्येष्ठभ्राता कुर्वन्स्वपितुः पितृभ्यो दद्यान् । यदि तु पिता न जीवति पितामहस्तु प्रवासस्थितस्तदा पितृप्रपितामहवृद्धप्रपितामहानुद्दिश्य पार्वणं कुर्यात् । एवं मातृमातामहपार्वणयोरपि द्रष्टव्यम् । सर्वेषां जीवने नान्दीश्राद्धलोप एव । नित्यवन्नान्दीश्राद्धविधिनैव[१] नैव कुर्यादितिलोपशास्त्रमहकृतेन तत्प्रापणात् । सर्वेषां यथोक्ताधिकारिणामभावेन यदि माता पुत्र्या विवाहं कुर्यात्तदा स्वयं संकल्पमात्रं कृत्वा स्वस्तिवाचननान्दीश्राद्धादिकं सर्वं ब्राह्मणद्वारा कारयेदिति प्रयोगपारिजाते । समावर्तने नान्दीश्राद्धं पितैव कुर्यात् । प्रवासादिना पितुरभावे स्वयमेव कुर्यादिति केचित् । अत्र पितरि विद्यमानेऽपि स्वयमेव कुर्यादित्यन्ये । सुतसंस्कारेषु अजीवन्मातृपितृमातामहः पिता स्वमात्राद्युद्देश्यकं पार्वणत्रयं कुर्यात् । मातरि जीवन्त्यां तत्पार्वणलोपः । मातामहे जीवति तत्पार्वणस्य । तदा पार्वणद्वयेनैव नान्दीश्राद्धसिद्धिः । मातृमातामहजीवने पितृपार्वणेनैव नान्दीश्राद्धसिद्धिः । पितृमातृजीवने मातामहपार्वणेनैव । पितृमातामहजीवने देवरहितेन मातृपार्वणेनैव । जीवत्प्रपितामहः पितृपितामहवृद्धप्रपितामहानुद्दिश्य पितृपार्वणं कुर्यात् । जीवत्पितामहप्रपितामहः पितृवृद्धप्रपितामहातिवृद्धप्रपितामहानुद्दिश्य पितृपार्वणं कुर्यात् । एवं मातृमातामहपार्वणयोरपि द्रष्टव्यम् । सापत्नमातरि मृतायां तया सहैव मातृपार्वणं कार्यम् । सपत्न्योः पितामहीप्रपितामह्योरपि स्वपितामहीप्रपितामहीभ्यां सह स्वमातरि जीवन्त्यामपि सापत्नमात्रा मातृपार्वणनिर्वाह इति केचित् ।


  1. ग व कु