पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५६

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५२
भट्टगोपीनाथदीक्षितविरचिता-- [गोत्रप्रवरनिर्णयः]
( दत्तकस्य विवाहाद्युपयोगिगोत्रप्रवरनिर्णयः )
 

 "नित्यानां द्व्यामुष्यायणानां द्वयोः" इति सूत्रेण नित्यद्व्यामुष्यायणानां गोत्रद्वये प्रवरसंबन्धमुक्त्वा तमेवानित्येष्वतिदिशति, "दत्तकादीनां तद्द्व्यामुष्यायणवत्" इति सूत्रेण ।

 व्याख्यातं चैतच्छबरस्वामिभिः--

"द्व्यामुष्यायणप्रस[१]ङ्गेनानित्यानाह दत्तकेति । तावदेव नोत्तरसं-
ततौ । प्रथमेनैव संस्काराः परिग्रहीत्रा चेत्तदोत्तरस्य पूर्वत्वात्तेनैवो-
त्तरत्र, तथा पितृव्येण चैकार्षेयेण ये जातास्ते परिग्रहीतुरेव" इति ।

 अस्य भाष्यस्यायमर्थः । यो गोत्रद्वयेन संस्कृतस्तस्यैव गोत्रद्वयसंबन्धो नोत्तरसंततेः । जनकगोत्रसंबन्धे किं कारणमित्याह--प्रथमेनेति । प्रथमो जनकस्तेनैव संस्कृतत्वात् । संस्काराश्च चौलान्ताः ।

"पितुर्गोत्रेण यः पुत्रः संस्कृतः पृथिवीपते ।
आचूडान्तं न पुत्रः स पुत्रतां याति चान्यतः" ॥

 इति कालिकापुराणात् । व्याख्यातं चैतत्प्रागेव । अन्यस्यासाधारणीं पुत्रतां न याति किंतु द्व्यामुष्यायणो भवतीति । प्रथमेनासंस्कारे कथमित्यत आह । परिग्रहीत्रा चेदिति । परिग्रहीत्रैव जातकर्मादिसर्वसंस्कारकरणे चौलादिसंस्कारकरणेऽपि वोत्तरस्य परिग्रहीतुरेव गोत्रम् । तत्र हेतुः पूर्वत्वात्संस्कारकरणे प्रथमत्वात् । द्व्यामुष्यायणसंततौ चापेक्षितगोत्रमाह--तेनैवेति । परिग्रहीतृगोत्रेणैवोत्तरसंततेर्गोत्रमुभयत्रापि । सगोत्रपरिग्रहमाह--तथेति । जनकपरिग्रहीत्रोरेकगोत्रत्वेऽपि परिग्रहीत्रैव व्यपदेशः परिग्रहसंस्कारकरणादिति ।

 यत्तु--"गोत्ररिक्थे जनयितुर्न भ[२]जेद्दत्तिमः सुतः" इति,

 तत्परिग्रहीत्रैव जातकर्मादिसर्वसंस्कारकरणपक्षे वेदितव्यम् । ये त्वनित्यद्व्यामुष्यायणा दत्तकादयस्तेषां गोत्रद्वयम्,

"द्व्यामुष्यायणका ये स्युर्दत्तकक्रीतकादयः ।
गोत्रद्वयेऽप्यनुद्वाहः शुङ्गशैशिरयोर्यथा"

 इति पारिजातस्मरणात् । गोत्रद्वये जनकगोत्रे परिग्रहीतृगोत्रे च ।
 दत्तकादीनां च द्व्यामुष्यायणत्वे ।

"इदं नित्यानां द्व्यामुष्यायणानां दत्तकादी[३]नां द्व्यामुष्यायणवत्"

 इति सत्याषाढवचनं प्रमाणम् ।प्रवरमञ्जर्यामप्यनेनैवाभिप्रायेणोक्तम् । दत्तक्रीतकृत्रिमपुत्रिकापुत्रादीनां यथासंभवं गोत्रद्वयं[४] सप्रवरमस्त्येवेति । एतावता



  1. ग. ड. सङ्गेऽनि ।
  2. ग. ड. भवेद्द ।
  3. ख. दीनामनित्यानां दत्तकादीनां ।
  4. ग. य प्र ।