पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/४५४

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
४५०
भट्टगोपीनाथदीक्षितविरचिता-- [गोत्रप्रवरनिर्णयः]
( द्विगोत्राणां गोत्रप्रवरनिर्णयः )
 

मण्डनः--

"आविश्वामित्रमात्रेया नोद्वहन्ति च ते मिथः ।
द्विगोत्रा वामरथ्याद्या अत्रेस्ते पुत्रिकासुताः ॥
विश्वामित्रैरत्रिभिश्च न विवाह्यो धनंजयः ।
यद्वा धनंजयौ भिन्नौ शब्दमात्रं न भिद्यते ।।
विश्वामित्राः कश्यपान्तास्तेषां नान्यसमन्वयः ।
कश्यपाः स्युर्वसिष्ठान्तास्तेऽन्योन्यमविवाहिनः ॥
वसिष्ठः कश्यपैर्नास्ति लौगाक्षीणां विवाहिता ।
वसिष्ठाः स्युरगस्त्यान्ता नोपयच्छन्ति ते मिथः ॥
विश्वाद्यैरङ्गिरोभिश्च वसिष्ठैरप्यशेषतः ।
संकृतीनां द्विवंशत्वान्नास्ति वैवाहिकी क्रिया ॥
तथैव जातूकर्ण्यानां वसिष्ठैरत्रिभिः सह ।
तण्ड्यादिवर्जं सर्वैर्वा संकृतीनां विवाहिता ॥
नान्योन्यमप्यगस्तीनां राजा[१]दिं गुरुगोत्रतः ।
स्वगोत्राद्यनभिज्ञानां विप्राणामियमेव दिक् ॥
गुरुवं[२]शाविदन्यस्मै स्वं दत्त्वा तत्कुलो भवेत् ।
यद्वा स्वप्रवराज्ञाने जमदग्नीनुपाश्रयेत् ॥
गोत्रकार्येषु सर्वेषु किंतु नैवोद्वहेत्क्वचित् ।
मानवेति तु सर्वेषां यद्यपि प्रवरः समः ॥
तथाऽपि तेन साम्येन न विवाहो निषिध्यते ।
प्रवरे ये विकल्पाश्च ते चोद्वाह्या व्यवस्थिताः ॥
[३]या व्यवस्थया चिन्त्यौ समानप्रवरेतरौ ।
ये स्वयं कल्पितं यक्षं कुमारा न स्मरन्ति हि ॥
तेषां तदनुसारेण सगोत्रत्वादिचिन्तनम् ।
सत्याषाढो वदत्येतदन्ये तुल्यविकल्पनम् ॥
आचार्यान्तरपाठानामीषद्भेदेऽप्यभिन्नता" इति ॥

 इयं व्यवस्था क्षत्त्रियविषयिण्येव पूर्वत्र तस्यैवोपक्रमात् । अयमेव न्यायो वैश्यानामपि । गणसंदेहे त्वविवाह एव ।

इति प्रवरनिर्णयः ।



  1. ड. जादिगु ।
  2. ङ. वंशवि ।
  3. ङ. तथा ।