पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३९३

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[स्नातकधर्माः]
३८९
संस्काररत्नमाला ।

 स्नातकेनापि वैश्वदेवः कार्यः ।

"वैश्वदेवं गृहस्थस्य प्रातरारम्भणं भवेत् ।
स्नातकेनापि तत्कार्यं पृथक्पाको गृहे यदि" ॥

 इति प्रयोगपारिजाते शौनकोक्तेः । एवमन्येऽपि धर्मा धर्मसूत्रे गौतमसूत्रे स्मृतिषु चोक्तास्ततोऽवगन्तव्याः ।

 पुराणे--

"येनास्य पितरो याता येन याताः पितामहाः ।
तेन यायात्सतां मार्गमेवं गच्छंस्तरिष्यति ॥
एषोदिता गृहस्थस्य वृत्तिर्विप्रस्य शाश्वती" इति ।

 एतेषामुल्लङ्घने ज्ञानतोऽज्ञानतो वा कृते गौतमाद्युक्तं त्र्यहमेकाहं वोपोषणं प्रायश्चित्तं ज्ञेयम् ।

 विवाहार्थं काम्यजप उक्त ऋग्विधाने--

"सुषुम प्रजपेत्सूक्तमथ सम्यक्शिवालये।
अयुतं प्रजपेद्भार्यां षड्भिर्मासैर्लभेन्नरः" इति ॥

 प्रजापतिः स्त्रियां यश इत्यादीन्यसौ मे कामः समृध्यतामित्यन्तानि त्रयोविंशतिवाक्यानि विवाहार्थं जपेत् । त्रयोविंशतिसहस्रं जपः षड्भिर्मासैर्विवाहो भवति ।

 अथवा विश्वावसुगन्धर्वराजमन्त्रं जपेत् । तस्य संक्षेपेण जपप्रकारः ।

 अस्य श्रीगन्धर्वराजविश्वावसुमन्त्रस्य संमोहन ऋषिः । गायत्री छन्दः । श्रीगन्धर्वराजो विश्वावसुर्देवता । भार्यालाभार्थे जपे विनियोगः । अस्य श्रीगन्धर्वराजविश्वावसुमन्त्रस्य संमोहनाय ऋषये नम इति शिरसि । गायत्र्यै छन्दसे नम इति मुखे । श्रीगन्धर्वराजाय विश्वावसवे देवतायै नम इति हृदि । भार्यालाभार्थे जपे विनियोगाय नम इति सर्वाङ्गे । सप्रणवेन षड्दीर्घभाजा कामेन करषडङ्गन्यासौ ।

 अथ ध्यानम्--

हेमाम्भोरुहभूषिते रथवरे पुण्ड्रेक्षुभिः कल्पिते
कह्रारस्रजि रक्तपाणिकमलैः कन्याजनैः सेवितम् ।
गन्धर्वाधिपतिं प्रसन्नहृदयं विश्वावसुं यः पुमा-
न्मन्त्रं तस्य जपेल्लभेत नियतं कन्यामसौ काङ्क्षिताम् ।

 विश्वावसुमित्येतदनन्तरं ध्यायेदिति शेषः । इति ध्यानम् ।

"तारं कामं गणेशं च धरण्याद्यं शिरोयुतम् ।
सवह्निकं जलपतेर्बीजं तु शिरसा युतम् ॥