पृष्ठम्:संस्काररत्नमाला (भागः १).djvu/३७५

विकिस्रोतः तः
पुटमेतत् सुपुष्टितम्
[समावर्तनसंस्कारः]
३७१
संस्काररत्नमाला ।
(समावर्तनकालः)
 
बौधायनसूत्रे--"रोहिण्यां तिष्य उत्तरयोः फल्गुन्योर्हस्ते
चित्रायामैन्द्रे विशाखयोर्वा स्नायात्" इति ।

 ऐन्द्रं ज्येष्ठा । दक्षिणायने विवाहेऽपि समावर्तनमुदगयन एव । मध्ये मातापित्रनुज्ञाव्यवधानस्य सूत्रकृतैवोक्तत्वात्तेनैवोदगयनस्य[१] तस्य विहितत्वात् ।

"वैश्वदेवं गृहस्थस्य प्रातरारम्भणं भवेत् ।
स्नातकेनापि तत्कार्यं पृथक्पाको भवेद्यदि" इति ।

 वैश्वदेवप्रकर[२]णे वक्ष्यमाणप्रयोगपारिजातधृतशौनकवचने गृहस्थस्नातकत्वरू[३]पावस्थाद्वयप्रदर्शनस्य निरर्थकत्वापत्तेः । बहूनां स्नातकधर्माणां स्मृतिषु प्रदर्शनस्य स्वतन्त्रनक्षत्रादिकालविधानस्य च वैयर्थ्यापत्तेश्च ।

"अनाश्रमी न तिष्ठेत दिनमेकमपि द्विजः" ।

 इति निषेधस्त्वविरागिणो विवाहनिवृत्तिनिषेधपरः । मातापित्रनुज्ञायां सत्यामसति विरागे विवाहः कर्तव्य एव न तु विवाहान्निवर्तेतेति । उक्तं चैतच्छ्रुत्या "आचार्याय प्रियं धनमाहृत्य प्रजातन्तुं मा व्यवच्छेत्सीः" इत्यनया । आचार्यायाऽऽचार्यार्थं प्रियमिष्टं धनमाहृत्याऽऽनीय दत्त्वाऽऽचार्येण चानुज्ञातोऽनुरूपान्दारानाहृत्य प्रजासंतानं मा व्यवच्छेत्सीः प्रजासंततेर्विच्छित्तिर्न कर्तव्या । अनुत्पद्यमानेऽपि पुत्रे पुत्रकाम्यादिकर्मणा तदुत्पत्तौ यत्नः कर्तव्य इत्यभिप्राय इति विद्यारण्यश्रीपादैर्व्याख्याता । मातापित्रनुज्ञा तु "समावृत्त आचार्यकुलान्मातापितरौ बिभृयात्ताभ्यामनुज्ञातो भार्यामुपयच्छेत्" इत्यनेन सूत्रेणोक्ता । अत ए[४]तस्मात्सूत्राद्व्यवधानसिद्धेः समावर्तनविवाहयोरव्यवधानं दूरापास्तमेव ।

 पारिजाते श्रीधरः--

"वागीशादितिपौष्णसौम्यदिनकृन्मैत्रोत्तरारोहिणी-
गोविन्देषु शशाङ्कभानुगुरुविच्छुक्रांशहोरादिषु ।
रिक्तां पर्व तथाऽष्टमीं प्रतिपदं मेषं च कीटं हरिं
हित्वा शुद्धियुतेऽष्टमेऽह्नि विमले कुर्यात्समावर्तनम्" इति ।

 वागीशः पुष्यनक्षत्रम् । अदितिः पुनर्वसू । पौष्णं रेवती । सौम्यं मृगशिरः । दिनकृद्धस्तः । मैत्रमनूराधाः । उत्तरा उत्तरात्रयम् । गोविन्दः श्रवणः । शशाङ्कश्चन्द्रः । विद्बुधः । अंशहोरा उक्तानामेव । रिक्ताश्चतुर्थीनवमीचतुर्दश्यः । पर्व पर्वद्वयम् । कीटो वृश्चिकः । हरिः सिंहः । शुद्धियुते ग्रहविशेषाक्रमणदोषशून्ये । अह्नि विमले गुरुशुक्रास्तादिदोषशून्ये ।


  1. क स्य वि ।
  2. क. रणस्थव ।
  3. घ. ङ. रूपव्यव ।
  4. ग. घ. ङ. एव त ।